Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 anyajAtIyalokaiH mahAlapanaM vA teShAM gR^ihamadhye praveshanaM yihUdIyAnAM niShiddham astIti yUyam avagachChatha; kintu kamapi mAnuSham avyavahAryyam ashuchiM vA j nAtuM mama nochitam iti parameshvaro mAM j nApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অন্যজাতীযলোকৈঃ মহালপনং ৱা তেষাং গৃহমধ্যে প্ৰৱেশনং যিহূদীযানাং নিষিদ্ধম্ অস্তীতি যূযম্ অৱগচ্ছথ; কিন্তু কমপি মানুষম্ অৱ্যৱহাৰ্য্যম্ অশুচিং ৱা জ্ঞাতুং মম নোচিতম্ ইতি পৰমেশ্ৱৰো মাং জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অন্যজাতীযলোকৈঃ মহালপনং ৱা তেষাং গৃহমধ্যে প্রৱেশনং যিহূদীযানাং নিষিদ্ধম্ অস্তীতি যূযম্ অৱগচ্ছথ; কিন্তু কমপি মানুষম্ অৱ্যৱহার্য্যম্ অশুচিং ৱা জ্ঞাতুং মম নোচিতম্ ইতি পরমেশ্ৱরো মাং জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အနျဇာတီယလောကဲး မဟာလပနံ ဝါ တေၐာံ ဂၖဟမဓျေ ပြဝေၑနံ ယိဟူဒီယာနာံ နိၐိဒ္ဓမ် အသ္တီတိ ယူယမ် အဝဂစ္ဆထ; ကိန္တု ကမပိ မာနုၐမ် အဝျဝဟာရျျမ် အၑုစိံ ဝါ ဇ္ဉာတုံ မမ နောစိတမ် ဣတိ ပရမေၑွရော မာံ ဇ္ဉာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:28
15 अन्तरसन्दर्भाः  

te tasya kiyataH shiShyAn ashuchikarairarthAda aprakShAlitahastai rbhu njato dR^iShTvA tAnadUShayan|


tato.asau phirUshyekapArshve tiShThan he Ishvara ahamanyalokavat loThayitAnyAyI pAradArikashcha na bhavAmi asya karasa nchAyinastulyashcha na, tasmAttvAM dhanyaM vadAmi|


tadanantaraM pratyUShe te kiyaphAgR^ihAd adhipate rgR^ihaM yIshum anayan kintu yasmin ashuchitve jAte tai rnistArotsave na bhoktavyaM, tasya bhayAd yihUdIyAstadgR^ihaM nAvishan|


etasmin samaye shiShyA Agatya tathA striyA sArddhaM tasya kathopakathane mahAshcharyyam amanyanta tathApi bhavAn kimichChati? yadvA kimartham etayA sArddhaM kathAM kathayati? iti kopi nApR^ichChat|


yIshuH shomiroNIyAM tAM yoShitam vyAhArShIt mahyaM ki nchit pAnIyaM pAtuM dehi| kintu shomiroNIyaiH sAkaM yihUdIyalokA na vyavAharan tasmAddhetoH sAkathayat shomiroNIyA yoShitadahaM tvaM yihUdIyosi kathaM mattaH pAnIyaM pAtum ichChasi?


iti hetorAhvAnashravaNamAtrAt kA nchanApattim akR^itvA yuShmAkaM samIpam Agatosmi; pR^ichChAmi yUyaM kinnimittaM mAm AhUyata?


aparam Ishvaro yat shuchi kR^itavAn tanniShiddhaM na jAnIhi dvi rmAmpratIdR^ishI vihAyasIyA vANI jAtA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्