Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 parasmin divase kaisariyAnagaramadhyapraveshasamaye karNIliyo j nAtibandhUn AhUyAnIya tAn apekShya sthitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो ज्ञातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 পৰস্মিন্ দিৱসে কৈসৰিযানগৰমধ্যপ্ৰৱেশসমযে কৰ্ণীলিযো জ্ঞাতিবন্ধূন্ আহূযানীয তান্ অপেক্ষ্য স্থিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 পরস্মিন্ দিৱসে কৈসরিযানগরমধ্যপ্রৱেশসমযে কর্ণীলিযো জ্ঞাতিবন্ধূন্ আহূযানীয তান্ অপেক্ষ্য স্থিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ပရသ္မိန် ဒိဝသေ ကဲသရိယာနဂရမဓျပြဝေၑသမယေ ကရ္ဏီလိယော ဇ္ဉာတိဗန္ဓူန် အာဟူယာနီယ တာန် အပေက္ၐျ သ္ထိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 parasmin divasE kaisariyAnagaramadhyapravEzasamayE karNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:24
14 अन्तरसन्दर्भाः  

apara ncha yIshuH kaisariyA-philipipradeshamAgatya shiShyAn apR^ichChat, yo.ahaM manujasutaH so.ahaM kaH? lokairahaM kimuchye?


anantaraM levi rnijagR^ihe tadarthaM mahAbhojyaM chakAra, tadA taiH sahAneke karasa nchAyinastadanyalokAshcha bhoktumupavivishuH|


kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA senApatirAsIt


tadA karNIliyena sAkam Alapan gR^ihaM prAvishat tanmadhye cha bahulokAnAM samAgamaM dR^iShTvA tAn avadat,


philipashchAsdodnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagare susaMvAdaM prachArayan gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्