Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 tadA pitarastAnabhyantaraM nItvA teShAmAtithyaM kR^itavAn, pare.ahani taiH sArddhaM yAtrAmakarot, yAphonivAsinAM bhrAtR^iNAM kiyanto janAshcha tena saha gatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परेऽहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা পিতৰস্তানভ্যন্তৰং নীৎৱা তেষামাতিথ্যং কৃতৱান্, পৰেঽহনি তৈঃ সাৰ্দ্ধং যাত্ৰামকৰোৎ, যাফোনিৱাসিনাং ভ্ৰাতৃণাং কিযন্তো জনাশ্চ তেন সহ গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা পিতরস্তানভ্যন্তরং নীৎৱা তেষামাতিথ্যং কৃতৱান্, পরেঽহনি তৈঃ সার্দ্ধং যাত্রামকরোৎ, যাফোনিৱাসিনাং ভ্রাতৃণাং কিযন্তো জনাশ্চ তেন সহ গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ ပိတရသ္တာနဘျန္တရံ နီတွာ တေၐာမာတိထျံ ကၖတဝါန်, ပရေ'ဟနိ တဲး သာရ္ဒ္ဓံ ယာတြာမကရောတ်, ယာဖောနိဝါသိနာံ ဘြာတၖဏာံ ကိယန္တော ဇနာၑ္စ တေန သဟ ဂတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA pitarastAnabhyantaraM nItvA tESAmAtithyaM kRtavAn, parE'hani taiH sArddhaM yAtrAmakarOt, yAphOnivAsinAM bhrAtRNAM kiyantO janAzca tEna saha gatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:23
16 अन्तरसन्दर्भाः  

tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


iti hetorAhvAnashravaNamAtrAt kA nchanApattim akR^itvA yuShmAkaM samIpam Agatosmi; pR^ichChAmi yUyaM kinnimittaM mAm AhUyata?


iti kAraNAt tatkShaNAt tava nikaTe lokAn preShitavAn, tvamAgatavAn iti bhadraM kR^itavAn| Ishvaro yAnyAkhyAnAni kathayitum Adishat tAni shrotuM vayaM sarvve sAmpratam Ishvarasya sAkShAd upasthitAH smaH|


tataH pitareNa sArddham AgatAstvakChedino vishvAsino lokA anyadeshIyebhyaH pavitra Atmani datte sati


tadA niHsandehaM taiH sArddhaM yAtum AtmA mAmAdiShTavAn; tataH paraM mayA sahaiteShu ShaDbhrAtR^iShu gateShu vayaM tasya manujasya gR^ihaM prAvishAma|


tasmAt tatratyAH bhrAtaro.asmAkam AgamanavArttAM shrutvA AppiyapharaM triShTAvarNI ncha yAvad agresarAH santosmAn sAkShAt karttum Agaman; teShAM darshanAt paula IshvaraM dhanyaM vadan AshvAsam AptavAn|


apara ncha bhikShAdAnAdiShu nAnakriyAsu nityaM pravR^ittA yA yAphonagaranivAsinI TAbithAnAmA shiShyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


lodnagaraM yAphonagarasya samIpasthaM tasmAttatra pitara Aste, iti vArttAM shrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA shiShyagaNo dvau manujau preShitavAn|


eShA kathA samastayAphonagaraM vyAptA tasmAd aneke lokAH prabhau vyashvasan|


yataH kevalaM prabhoH sAkShAt tannahi kintu mAnavAnAmapi sAkShAt sadAchAraM karttum AlochAmahe|


yatastayA prachChannarUpeNa divyadUtAH keShA nchid atithayo.abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्