Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tataH paraM yad darshanaM prAptavAn tasya ko bhAva ityatra pitaro manasA sandegdhi, etasmin samaye karNIliyasya te preShitA manuShyA dvArasya sannidhAvupasthAya,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ পৰং যদ্ দৰ্শনং প্ৰাপ্তৱান্ তস্য কো ভাৱ ইত্যত্ৰ পিতৰো মনসা সন্দেগ্ধি, এতস্মিন্ সমযে কৰ্ণীলিযস্য তে প্ৰেষিতা মনুষ্যা দ্ৱাৰস্য সন্নিধাৱুপস্থায,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ পরং যদ্ দর্শনং প্রাপ্তৱান্ তস্য কো ভাৱ ইত্যত্র পিতরো মনসা সন্দেগ্ধি, এতস্মিন্ সমযে কর্ণীলিযস্য তে প্রেষিতা মনুষ্যা দ্ৱারস্য সন্নিধাৱুপস্থায,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး ပရံ ယဒ် ဒရ္ၑနံ ပြာပ္တဝါန် တသျ ကော ဘာဝ ဣတျတြ ပိတရော မနသာ သန္ဒေဂ္ဓိ, ဧတသ္မိန် သမယေ ကရ္ဏီလိယသျ တေ ပြေၐိတာ မနုၐျာ ဒွါရသျ သန္နိဓာဝုပသ္ထာယ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH paraM yad darzanaM prAptavAn tasya kO bhAva ityatra pitarO manasA sandEgdhi, Etasmin samayE karNIliyasya tE prESitA manuSyA dvArasya sannidhAvupasthAya,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:17
9 अन्तरसन्दर्भाः  

itthaM yIshusteShAM pAdAn prakShAlya vastraM paridhAyAsane samupavishya kathitavAn ahaM yuShmAn prati kiM karmmAkArShaM jAnItha?


ekadA tR^itIyapraharavelAyAM sa dR^iShTavAn Ishvarasyaiko dUtaH saprakAshaM tatsamIpam Agatya kathitavAn, he karNIliya|


itthaM te sarvvaeva vismayApannAH sandigdhachittAH santaH parasparamUchuH, asya ko bhAvaH?


tatohaM tAdR^igvichAre saMshayAnaH san kathitavAn tvaM yirUshAlamaM gatvA kiM tatra vichArito bhavitum ichChasi?


etAM kathAM shrutvA mahAyAjako mandirasya senApatiH pradhAnayAjakAshcha, ita paraM kimaparaM bhaviShyatIti chintayitvA sandigdhachittA abhavan|


tadanantaraM prabhustaddammeShaknagaravAsina ekasmai shiShyAya darshanaM datvA AhUtavAn he ananiya| tataH sa pratyavAdIt, he prabho pashya shR^iNomi|


apara ncha pitarastadyAphonagarIyasya kasyachit shimonnAmnashcharmmakArasya gR^ihe bahudinAni nyavasat|


visheShatasteShAmantarvvAsI yaH khrIShTasyAtmA khrIShTe varttiShyamANAni duHkhAni tadanugAmiprabhAva ncha pUrvvaM prAkAshayat tena kaH kIdR^isho vA samayo niradishyataitasyAnusandhAnaM kR^itavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्