Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 chatvAriMshaddinAni yAvat tebhyaH preritebhyo darshanaM dattveshvarIyarAjyasya varNanama akarot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 চৎৱাৰিংশদ্দিনানি যাৱৎ তেভ্যঃ প্ৰেৰিতেভ্যো দৰ্শনং দত্ত্ৱেশ্ৱৰীযৰাজ্যস্য ৱৰ্ণনম অকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 চৎৱারিংশদ্দিনানি যাৱৎ তেভ্যঃ প্রেরিতেভ্যো দর্শনং দত্ত্ৱেশ্ৱরীযরাজ্যস্য ৱর্ণনম অকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 စတွာရိံၑဒ္ဒိနာနိ ယာဝတ် တေဘျး ပြေရိတေဘျော ဒရ္ၑနံ ဒတ္တွေၑွရီယရာဇျသျ ဝရ္ဏနမ အကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:3
27 अन्तरसन्दर्भाः  

tasmAdahaM yuShmAn vadAmi, yuShmatta IshvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiShyate|


yuShmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayoH patitvA praNemuH|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


san chatvAriMshadahorAtrAn anAhArastiShThan kShudhito babhUva|


atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|


aparam aShTame.ahni gate sati thomAsahitaH shiShyagaNa ekatra militvA dvAraM ruddhvAbhyantara AsIt, etarhi yIshusteShAM madhyasthAne tiShThan akathayat, yuShmAkaM kushalaM bhUyAt|


tataH paraM tibiriyAjaladhestaTe yIshuH punarapi shiShyebhyo darshanaM dattavAn darshanasyAkhyAnamidam|


itthaM shmashAnAdutthAnAt paraM yIshuH shiShyebhyastR^itIyavAraM darshanaM dattavAn|


punashcha gAlIlapradeshAd yirUshAlamanagaraM tena sArddhaM ye lokA AgachChan sa bahudinAni tebhyo darshanaM dattavAn, atasta idAnIM lokAn prati tasya sAkShiNaH santi|


paulo bhajanabhavanaM gatvA prAyeNa mAsatrayam Ishvarasya rAjyasya vichAraM kR^itvA lokAn pravartya sAhasena kathAmakathayat|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|


nirvighnam atishayaniHkShobham IshvarIyarAjatvasya kathAM prachArayan prabhau yIshau khrIShTe kathAH samupAdishat| iti||


kintvIshvarasya rAjyasya yIshukhrIShTasya nAmnashchAkhyAnaprachAriNaH philipasya kathAyAM vishvasya teShAM strIpuruShobhayalokA majjitA abhavan|


bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|


yataH so.asmAn timirasya karttR^itvAd uddhR^itya svakIyasya priyaputrasya rAjye sthApitavAn|


ya IshvaraH svIyarAjyAya vibhavAya cha yuShmAn AhUtavAn tadupayuktAcharaNAya yuShmAn pravarttitavantashcheti yUyaM jAnItha|


Adito ya AsId yasya vAg asmAbhirashrAvi ya ncha vayaM svanetrai rdR^iShTavanto ya ncha vIkShitavantaH svakaraiH spR^iShTavantashcha taM jIvanavAdaM vayaM j nApayAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्