Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 he bhrAtR^igaNa yIshudhAriNAM lokAnAM pathadarshako yo yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakShIbhavanasyAvashyakatvam AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 হে ভ্ৰাতৃগণ যীশুধাৰিণাং লোকানাং পথদৰ্শকো যো যিহূদাস্তস্মিন্ দাযূদা পৱিত্ৰ আত্মা যাং কথাং কথযামাস তস্যাঃ প্ৰত্যক্ষীভৱনস্যাৱশ্যকৎৱম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 হে ভ্রাতৃগণ যীশুধারিণাং লোকানাং পথদর্শকো যো যিহূদাস্তস্মিন্ দাযূদা পৱিত্র আত্মা যাং কথাং কথযামাস তস্যাঃ প্রত্যক্ষীভৱনস্যাৱশ্যকৎৱম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဟေ ဘြာတၖဂဏ ယီၑုဓာရိဏာံ လောကာနာံ ပထဒရ္ၑကော ယော ယိဟူဒါသ္တသ္မိန် ဒါယူဒါ ပဝိတြ အာတ္မာ ယာံ ကထာံ ကထယာမာသ တသျား ပြတျက္ၐီဘဝနသျာဝၑျကတွမ် အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:16
38 अन्तरसन्दर्भाः  

tato dvAdashashiShyANAm IShkariyotIyayihUdAnAmaka ekaH shiShyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,


etatkathAkathanakAle dvAdashashiShyANAmeko yihUdAnAmako mukhyayAjakalokaprAchInaiH prahitAn asidhAriyaShTidhAriNo manujAn gR^ihItvA tatsamIpamupatasthau|


tathA satItthaM ghaTiShyate dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyet?


kintu bhaviShyadvAdinAM vAkyAnAM saMsiddhaye sarvvametadabhUt|tadA sarvve shiShyAstaM vihAya palAyanta|


svayaM dAyUd pavitrasyAtmana AveshenedaM kathayAmAsa| yathA| "mama prabhumidaM vAkyavadat parameshvaraH| tava shatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakShapArshv upAvisha|"


imAM kathAM kathayati sa, etarhidvAdashAnAmeko yihUdA nAmA shiShyaH pradhAnayAjakAnAm upAdhyAyAnAM prAchInalokAnA ncha sannidheH kha NgalaguDadhAriNo bahulokAn gR^ihItvA tasya samIpa upasthitavAn|


etatkathAyAH kathanakAle dvAdashashiShyANAM madhye gaNito yihUdAnAmA janatAsahitasteShAm agre chalitvA yIshoshchumbanArthaM tadantikam Ayayau|


tasmAd yeShAm uddeshe Ishvarasya kathA kathitA te yadIshvaragaNA uchyante dharmmagranthasyApyanyathA bhavituM na shakyaM,


sarvveShu yuShmAsu kathAmimAM kathayAmi iti na, ye mama manonItAstAnahaM jAnAmi, kintu mama bhakShyANi yo bhu Nkte matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa eSha mAnavaH|yadetad dharmmapustakasya vachanaM tadanusAreNAvashyaM ghaTiShyate|


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakShitavAn; yAllokAn mahyam adadAstAn sarvvAn ahamarakShaM, teShAM madhye kevalaM vinAshapAtraM hAritaM tena dharmmapustakasya vachanaM pratyakShaM bhavati|


anyachcha, niketanaM tadIyantu shunyameva bhaviShyati| tasya dUShye nivAsArthaM kopi sthAsyati naiva hi| anya eva janastasya padaM saMprApsyati dhruvaM| itthaM gItapustake likhitamAste|


vyavasthAbhaviShyadvAkyayoH paThitayoH sato rhe bhrAtarau lokAn prati yuvayoH kAchid upadeshakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm etAM kathayitvA praiShayan|


ato he bhrAtaraH, anena janena pApamochanaM bhavatIti yuShmAn prati prachAritam Aste|


tayoH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn


bahuvichAreShu jAtaShu pitara utthAya kathitavAn, he bhrAtaro yathA bhinnadeshIyalokA mama mukhAt susaMvAdaM shrutvA vishvasanti tadarthaM bahudinAt pUrvvam IshvarosmAkaM madhye mAM vR^itvA niyuktavAn|


tasmin yIshau Ishvarasya pUrvvanishchitamantraNAnirUpaNAnusAreNa mR^ityau samarpite sati yUyaM taM dhR^itvA duShTalokAnAM hastaiH krushe vidhitvAhata|


etAdR^ishIM kathAM shrutvA teShAM hR^idayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyashcha kathitavantaH, he bhrAtR^igaNa vayaM kiM kariShyAmaH?


he pitR^igaNA he bhrAtR^igaNAH, idAnIM mama nivedane samavadhatta|


sabhAsadlokAn prati paulo.ananyadR^iShTyA pashyan akathayat, he bhrAtR^igaNA adya yAvat saralena sarvvAntaHkaraNeneshvarasya sAkShAd AcharAmi|


anantaraM paulasteShAm arddhaM sidUkilokA arddhaM phirUshilokA iti dR^iShTvA prochchaiH sabhAsthalokAn avadat he bhrAtR^igaNa ahaM phirUshimatAvalambI phirUshinaH satnAnashcha, mR^italokAnAm utthAne pratyAshAkaraNAd ahamapavAditosmi|


dinatrayAt paraM paulastaddeshasthAn pradhAnayihUdina AhUtavAn tatasteShu samupasthiteShu sa kathitavAn, he bhrAtR^igaNa nijalokAnAM pUrvvapuruShANAM vA rIte rviparItaM ki nchana karmmAhaM nAkaravaM tathApi yirUshAlamanivAsino lokA mAM bandiM kR^itvA romilokAnAM hasteShu samarpitavantaH|


etatkAraNAt teShAM parasparam anaikyAt sarvve chalitavantaH; tathApi paula etAM kathAmekAM kathitavAn pavitra AtmA yishayiyasya bhaviShyadvaktu rvadanAd asmAkaM pitR^ipuruShebhya etAM kathAM bhadraM kathayAmAsa, yathA,


tataH sa pratyavadat, he pitaro he bhrAtaraH sarvve lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSha ibrAhIm hAraNnagare vAsakaraNAt pUrvvaM yadA arAm-naharayimadeshe AsIt tadA tejomaya Ishvaro darshanaM datvA


visheShatasteShAmantarvvAsI yaH khrIShTasyAtmA khrIShTe varttiShyamANAni duHkhAni tadanugAmiprabhAva ncha pUrvvaM prAkAshayat tena kaH kIdR^isho vA samayo niradishyataitasyAnusandhAnaM kR^itavantaH|


yato bhaviShyadvAkyaM purA mAnuShANAm ichChAto notpannaM kintvIshvarasya pavitralokAH pavitreNAtmanA pravarttitAH santo vAkyam abhAShanta|


teShAM pakShe dharmmapathasya j nAnAprApti rvaraM na cha nirddiShTAt pavitravidhimArgAt j nAnaprAptAnAM parAvarttanaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्