Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




3 योहन 1:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 samitiM pratyahaM patraM likhitavAn kintu teShAM madhye yo diyatriphiH pradhAnAyate so .asmAn na gR^ihlAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो ऽस्मान् न गृह्लाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 সমিতিং প্ৰত্যহং পত্ৰং লিখিতৱান্ কিন্তু তেষাং মধ্যে যো দিযত্ৰিফিঃ প্ৰধানাযতে সো ঽস্মান্ ন গৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 সমিতিং প্রত্যহং পত্রং লিখিতৱান্ কিন্তু তেষাং মধ্যে যো দিযত্রিফিঃ প্রধানাযতে সো ঽস্মান্ ন গৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သမိတိံ ပြတျဟံ ပတြံ လိခိတဝါန် ကိန္တု တေၐာံ မဓျေ ယော ဒိယတြိဖိး ပြဓာနာယတေ သော 'သ္မာန် န ဂၖဟ္လာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yO diyatriphiH pradhAnAyatE sO 'smAn na gRhlAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:9
15 अन्तरसन्दर्भाः  

yasmAd yena yAchyate, tena labhyate; yena mR^igyate tenoddeshaH prApyate; yena cha dvAram Ahanyate, tatkR^ite dvAraM mochyate|


kintu te niruttarAstasthu ryasmAtteShAM ko mukhya iti vartmAni te.anyonyaM vyavadanta|


yaH kashchidIdR^ishasya kasyApi bAlasyAtithyaM karoti sa mamAtithyaM karoti; yaH kashchinmamAtithyaM karoti sa kevalam mamAtithyaM karoti tanna matprerakasyApyAtithyaM karoti|


yo jano mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yashcha mamAtithyaM vidadhAti sa mama prerakasyAtithyaM vidadhAti, yuShmAkaM madhyeyaH svaM sarvvasmAt kShudraM jAnIte sa eva shreShTho bhaviShyati|


aparaM bhrAtR^itvapremnA parasparaM prIyadhvaM samAdarAd eko.aparajanaM shreShThaM jAnIdhvam|


sa eva samitirUpAyAstano rmUrddhA ki ncha sarvvaviShaye sa yad agriyo bhavet tadarthaM sa eva mR^itAnAM madhyAt prathamata utthito.agrashcha|


yaH kashchid vipathagAmI bhUtvA khrIShTasya shikShAyAM na tiShThati sa IshvaraM na dhArayati khrIShTasya shij nAyAM yastiShThati sa pitaraM putra ncha dhArayati|


tasmAd vayaM yat satyamatasya sahAyA bhavema tadarthametAdR^ishA lokA asmAbhiranugrahItavyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्