Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




3 योहन 1:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tasmAd vayaM yat satyamatasya sahAyA bhavema tadarthametAdR^ishA lokA asmAbhiranugrahItavyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तस्माद् वयं यत् सत्यमतस्य सहाया भवेम तदर्थमेतादृशा लोका अस्माभिरनुग्रहीतव्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্মাদ্ ৱযং যৎ সত্যমতস্য সহাযা ভৱেম তদৰ্থমেতাদৃশা লোকা অস্মাভিৰনুগ্ৰহীতৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্মাদ্ ৱযং যৎ সত্যমতস্য সহাযা ভৱেম তদর্থমেতাদৃশা লোকা অস্মাভিরনুগ্রহীতৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသ္မာဒ် ဝယံ ယတ် သတျမတသျ သဟာယာ ဘဝေမ တဒရ္ထမေတာဒၖၑာ လောကာ အသ္မာဘိရနုဂြဟီတဝျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasmAd vayaM yat satyamatasya sahAyA bhavEma tadarthamEtAdRzA lOkA asmAbhiranugrahItavyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:8
17 अन्तरसन्दर्भाः  

kintu ye janA yuShmAkamAtithyaM na vidadhati yuShmAkaM kathA ncha na shR^iNvanti teShAM gehAt purAdvA prasthAnakAle svapadUlIH pAtayata|


yo yuShmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yashcha mamAtithyaM vidadhAti, sa matprerakasyAtithyaM vidadhAti|


tadA sa yadi gR^ihamadhyAt prativadati mAM mA klishAna, idAnIM dvAraM ruddhaM shayane mayA saha bAlakAshcha tiShThanti tubhyaM dAtum utthAtuM na shaknomi,


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


yadi kashchit tItasya tattvaM jij nAsate tarhi sa mama sahabhAgI yuShmanmadhye sahakArI cha, aparayo rbhrAtrostattvaM vA yadi jij nAsate tarhi tau samitInAM dUtau khrIShTasya pratibimbau cheti tena j nAyatAM|


he mama satya sahakArin tvAmapi vinIya vadAmi etayorupakArastvayA kriyatAM yataste klIminAdibhiH sahakAribhiH sArddhaM susaMvAdaprachAraNAya mama sAhAyyArthaM parishramam akurvvatAM teShAM sarvveShAM nAmAni cha jIvanapustake likhitAni vidyante|


kevalameta IshvararAjye mama sAntvanAjanakAH sahakAriNo.abhavan|


svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|


priyAm AppiyAM sahasenAm ArkhippaM philImonasya gR^ihe sthitAM samiti ncha prati patraM likhataH|


mama sahakAriNo mArka AriShTArkho dImA lUkashcha tvAM namaskAraM vedayanti|


ato .ahaM yadopasthAsyAmi tadA tena yadyat kriyate tat sarvvaM taM smArayiShyAmi, yataH sa durvvAkyairasmAn apavadati, tenApi tR^iptiM na gatvA svayamapi bhrAtR^in nAnugR^ihlAti ye chAnugrahItumichChanti tAn samitito .api bahiShkaroti|


yataste tasya nAmnA yAtrAM vidhAya bhinnajAtIyebhyaH kimapi na gR^ihItavantaH|


samitiM pratyahaM patraM likhitavAn kintu teShAM madhye yo diyatriphiH pradhAnAyate so .asmAn na gR^ihlAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्