Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 শেষং পুণ্যমুকুটং মদৰ্থং ৰক্ষিতং ৱিদ্যতে তচ্চ তস্মিন্ মহাদিনে যথাৰ্থৱিচাৰকেণ প্ৰভুনা মহ্যং দাযিষ্যতে কেৱলং মহ্যম্ ইতি নহি কিন্তু যাৱন্তো লোকাস্তস্যাগমনম্ আকাঙ্ক্ষন্তে তেভ্যঃ সৰ্ৱ্ৱেভ্যো ঽপি দাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 শেষং পুণ্যমুকুটং মদর্থং রক্ষিতং ৱিদ্যতে তচ্চ তস্মিন্ মহাদিনে যথার্থৱিচারকেণ প্রভুনা মহ্যং দাযিষ্যতে কেৱলং মহ্যম্ ইতি নহি কিন্তু যাৱন্তো লোকাস্তস্যাগমনম্ আকাঙ্ক্ষন্তে তেভ্যঃ সর্ৱ্ৱেভ্যো ঽপি দাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ၑေၐံ ပုဏျမုကုဋံ မဒရ္ထံ ရက္ၐိတံ ဝိဒျတေ တစ္စ တသ္မိန် မဟာဒိနေ ယထာရ္ထဝိစာရကေဏ ပြဘုနာ မဟျံ ဒါယိၐျတေ ကေဝလံ မဟျမ် ဣတိ နဟိ ကိန္တု ယာဝန္တော လောကာသ္တသျာဂမနမ် အာကာင်္က္ၐန္တေ တေဘျး သရွွေဘျော 'ပိ ဒါယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:8
39 अन्तरसन्दर्भाः  

aparaM mama tAtaM vinA mAnuShaH svargastho dUto vA kopi taddinaM taddaNDa ncha na j nApayati|


tad dine bahavo mAM vadiShyanti, he prabho he prabho, tava nAmnA kimasmAmi rbhaviShyadvAkyaM na vyAhR^itaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kR^itAni?


ahaM yuShmabhyaM yathArthaM kathayAmi, vichAradine tasya nagarasya dashAtaH sidomo dashA sahyA bhaviShyati|


tathA svAntaHkaraNasya kaThoratvAt khedarAhityAchcheshvarasya nyAyyavichAraprakAshanasya krodhasya cha dinaM yAvat kiM svArthaM kopaM sa nchinoShi?


kevalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt sharIrasya muktiM pratIkShamANAstadvad antarArttarAvaM kurmmaH|


tadvallikhitamAste, netreNa kkApi no dR^iShTaM karNenApi cha na shrutaM| manomadhye tu kasyApi na praviShTaM kadApi yat|Ishvare prIyamANAnAM kR^ite tat tena sa nchitaM|


tarhyekaikasya karmma prakAshiShyate yataH sa divasastat prakAshayiShyati| yato hatostana divasena vahnimayenodetavyaM tata ekaikasya karmma kIdR^ishametasya parIkShA bahninA bhaviShyati|


mallA api sarvvabhoge parimitabhogino bhavanti te tu mlAnAM srajaM lipsante kintu vayam amlAnAM lipsAmahe|


yato hetoretasmin veshmani tiShThanto vayaM taM svargIyaM vAsaM paridhAtum AkA NkShyamANA niHshvasAmaH|


yUyaM tasyA bhAvisampado vArttAM yayA susaMvAdarUpiNyA satyavANyA j nApitAH


mR^itagaNamadhyAchcha tenotthApitasya putrasyArthata AgAmikrodhAd asmAkaM nistArayitu ryIshoH svargAd AgamanaM pratIkShitum Arabhadhvam etat sarvvaM te lokAH svayam asmAn j nApayanti|


kintu he bhrAtaraH, yUyam andhakAreNAvR^itA na bhavatha tasmAt taddinaM taskara iva yuShmAn na prApsyati|


tasmin dUrIkR^ite sa vidharmmyudeShyati kintu prabhu ryIshuH svamukhapavanena taM vidhvaMsayiShyati nijopasthitestejasA vinAshayiShyati cha|


yathA cha satyaM jIvanaM pApnuyustathA pAratrikAm uttamasampadaM sa nchinvantveti tvayAdishyantAM|


kintvadhunAsmAkaM paritrAtu ryIshoH khrIShTasyAgamanena prAkAshata| khrIShTo mR^ityuM parAjitavAn susaMvAdena cha jIvanam amaratA ncha prakAshitavAn|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


ato vichAradine sa yathA prabhoH kR^ipAbhAjanaM bhavet tAdR^ishaM varaM prabhustasmai deyAt| iphiShanagare.api sa kati prakArai rmAm upakR^itavAn tat tvaM samyag vetsi|


aparaM yo mallai ryudhyati sa yadi niyamAnusAreNa na yuddhyati tarhi kirITaM na lapsyate|


Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare .ahaM tvAm idaM dR^iDham Aj nApayAmi|


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


shAstishcha varttamAnasamaye kenApi nAnandajanikA kintu shokajanikaiva manyate tathApi ye tayA vinIyante tebhyaH sA pashchAt shAntiyuktaM dharmmaphalaM dadAti|


tadvat khrIShTo.api bahUnAM pApavahanArthaM balirUpeNaikakR^itva utsasR^ije, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkShante teShAM paritrANArthaM darshanaM dAsyati|


yo janaH parIkShAM sahate sa eva dhanyaH, yataH parIkShitatvaM prApya sa prabhunA svapremakAribhyaH pratij nAtaM jIvanamukuTaM lapsyate|


.akShayaniShkala NkAmlAnasampattiprAptyartham asmAn puna rjanayAmAsa| sA sampattiH svarge .asmAkaM kR^ite sa nchitA tiShThati,


tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|


pashyata sa meghairAgachChati tenaikaikasya chakShustaM drakShyati ye cha taM viddhavantaste .api taM vilokiShyante tasya kR^ite pR^ithivIsthAH sarvve vaMshA vilapiShyanti| satyam Amen|


anantaraM mayA muktaH svargo dR^iShTaH, ekaH shvetavarNo .ashvo .api dR^iShTastadArUDho jano vishvAsyaH satyamayashcheti nAmnA khyAtaH sa yAthArthyena vichAraM yuddha ncha karoti|


tvayA yo yaH kleshaH soDhavyastasmAt mA bhaiShIH pashya shayatAno yuShmAkaM parIkShArthaM kAMshchit kArAyAM nikShepsyati dasha dinAni yAvat klesho yuShmAsu varttiShyate cha| tvaM mR^ityuparyyantaM vishvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


etat sAkShyaM yo dadAti sa eva vakti satyam ahaM tUrNam AgachChAmi| tathAstu| prabho yIshoे, AgamyatAM bhavatA|


te chaturviMshatiprAchInA api tasya siMhAsanopaviShTasyAntike praNinatya tam anantajIvinaM praNamanti svIyakirITAMshcha siMhAsanasyAntike nikShipya vadanti,


tasya siMhAsane chaturdikShu chaturviMshatisiMhAsanAni tiShThanti teShu siMhAsaneShu chaturviMshati prAchInalokA upaviShTAste shubhravAsaHparihitAsteShAM shirAMsi cha suvarNakirITai rbhUShitAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्