Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 aham uttamayuddhaM kR^itavAn gantavyamArgasyAntaM yAvad dhAvitavAn vishvAsa ncha rakShitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वासञ्च रक्षितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অহম্ উত্তমযুদ্ধং কৃতৱান্ গন্তৱ্যমাৰ্গস্যান্তং যাৱদ্ ধাৱিতৱান্ ৱিশ্ৱাসঞ্চ ৰক্ষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অহম্ উত্তমযুদ্ধং কৃতৱান্ গন্তৱ্যমার্গস্যান্তং যাৱদ্ ধাৱিতৱান্ ৱিশ্ৱাসঞ্চ রক্ষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အဟမ် ဥတ္တမယုဒ္ဓံ ကၖတဝါန် ဂန္တဝျမာရ္ဂသျာန္တံ ယာဝဒ် ဓာဝိတဝါန် ဝိၑွာသဉ္စ ရက္ၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aham uttamayuddhaM kRtavAn gantavyamArgasyAntaM yAvad dhAvitavAn vizvAsanjca rakSitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:7
22 अन्तरसन्दर्भाः  

kintu sokathayat ye parameshvarasya kathAM shrutvA tadanurUpam Acharanti taeva dhanyAH|


kintu ye shrutvA saralaiH shuddhaishchAntaHkaraNaiH kathAM gR^ihlanti dhairyyam avalambya phalAnyutpAdayanti cha ta evottamamR^itsvarUpAH|


anyachcha tvam etajjagato yAllokAn mahyam adadA ahaM tebhyastava nAmnastattvaj nAnam adadAM, te tavaivAsan, tvaM tAn mahyamadadAH, tasmAtte tavopadesham agR^ihlan|


yIshuravochat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNa ncha mama bhakShyaM|


yasya cha karmmaNoे bhAraM praptavAn yohan tan niShpAdayan etAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiShiktatrAtA nahi, kintu pashyata yasya pAdayoH pAdukayo rbandhane mochayitumapi yogyo na bhavAmi tAdR^isha eko jano mama pashchAd upatiShThati|


tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


tatkAle.aham IshvaradarshanAd yAtrAm akaravaM mayA yaH parishramo.akAri kAriShyate vA sa yanniShphalo na bhavet tadarthaM bhinnajAtIyAnAM madhye mayA ghoShyamANaH susaMvAdastatratyebhyo lokebhyo visheShato mAnyebhyo narebhyo mayA nyavedyata|


tasmAt mama yAdR^ishaM yuddhaM yuShmAbhiradarshi sAmprataM shrUyate cha tAdR^ishaM yuddhaM yuShmAkam api bhavati|


he putra tImathiya tvayi yAni bhaviShyadvAkyAni purA kathitAni tadanusArAd aham enamAdeshaM tvayi samarpayAmi, tasyAbhiprAyo.ayaM yattvaM tai rvAkyairuttamayuddhaM karoShi


vishvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUto .abhavaH, bahusAkShiNAM samakSha nchottamAM pratij nAM svIkR^itavAn|


he tImathiya, tvam upanidhiM gopaya kAlpanikavidyAyA apavitraM pralApaM virodhokti ncha tyaja cha,


aparam asmadantarvAsinA pavitreNAtmanA tAmuttamAm upanidhiM gopaya|


mamopadeshaH shiShTatAbhiprAyo vishvAso rdharyyaM prema sahiShNutopadravaH kleshA


tvaM mama sahiShNutAsUchakaM vAkyaM rakShitavAnasi tatkAraNAt pR^ithivInivAsinAM parIkShArthaM kR^itsnaM jagad yenAgAmiparIkShAdinenAkramiShyate tasmAd ahamapi tvAM rakShiShyAmi|


tava kriyA mama gocharAH pashya tava samIpe .ahaM muktaM dvAraM sthApitavAn tat kenApi roddhuM na shakyate yatastavAlpaM balamAste tathApi tvaM mama vAkyaM pAlitavAn mama nAmno .asvIkAraM na kR^itavAMshcha|


tatasteShAm ekaikasmai shubhraH parichChado .adAyi vAgiya nchAkathyata yUyamalpakAlam arthato yuShmAkaM ye sahAdAsA bhrAtaro yUyamiva ghAniShyante teShAM saMkhyA yAvat sampUrNatAM na gachChati tAvad viramata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्