Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 kintu tvaM sarvvaviShaye prabuddho bhava duHkhabhogaM svIkuru susaMvAdaprachArakasya karmma sAdhaya nijaparicharyyAM pUrNatvena kuru cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তু ৎৱং সৰ্ৱ্ৱৱিষযে প্ৰবুদ্ধো ভৱ দুঃখভোগং স্ৱীকুৰু সুসংৱাদপ্ৰচাৰকস্য কৰ্ম্ম সাধয নিজপৰিচৰ্য্যাং পূৰ্ণৎৱেন কুৰু চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তু ৎৱং সর্ৱ্ৱৱিষযে প্রবুদ্ধো ভৱ দুঃখভোগং স্ৱীকুরু সুসংৱাদপ্রচারকস্য কর্ম্ম সাধয নিজপরিচর্য্যাং পূর্ণৎৱেন কুরু চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တု တွံ သရွွဝိၐယေ ပြဗုဒ္ဓေါ ဘဝ ဒုးခဘောဂံ သွီကုရု သုသံဝါဒပြစာရကသျ ကရ္မ္မ သာဓယ နိဇပရိစရျျာံ ပူရ္ဏတွေန ကုရု စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintu tvaM sarvvaviSayE prabuddhO bhava duHkhabhOgaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvEna kuru ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:5
28 अन्तरसन्दर्भाः  

anantaraM yo dAsaH pa ncha poTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIchakAra|


yadvat kashchit pumAn svaniveshanAd dUradeshaM prati yAtrAkaraNakAle dAseShu svakAryyasya bhAramarpayitvA sarvvAn sve sve karmmaNi niyojayati; aparaM dauvArikaM jAgarituM samAdishya yAti, tadvan naraputraH|


yuShmAnahaM yad vadAmi tadeva sarvvAn vadAmi, jAgaritAstiShThateti|


yataH prabhurAgatya yAn dAsAn sachetanAn tiShThato drakShyati taeva dhanyAH; ahaM yuShmAn yathArthaM vadAmi prabhustAn bhojanArtham upaveshya svayaM baddhakaTiH samIpametya pariveShayiShyati|


pare .ahani paulastasya sa Ngino vaya ncha pratiShThamAnAH kaisariyAnagaram Agatya susaMvAdaprachArakAnAM saptajanAnAM philipanAmna ekasya gR^ihaM pravishyAvatiShThAma|


kevalaM tAnyeva vinAnyasya kasyachit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUshAlama illUrikaM yAvat sarvvatra khrIShTasya susaMvAdaM prAchArayaM|


sa eva cha kAMshchana preritAn aparAn bhaviShyadvAdino.aparAn susaMvAdaprachArakAn aparAn pAlakAn upadeshakAMshcha niyuktavAn|


yAvad vayaM sarvve vishvAsasyeshvaraputraviShayakasya tattvaj nAnasya chaikyaM sampUrNaM puruShartha nchArthataH khrIShTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat


yata Ishvarasya mantraNayA yuShmadartham IshvarIyavAkyasya prachArasya bhAro mayi samapitastasmAd ahaM tasyAH samiteH parichArako.abhavaM|


aparam ArkhippaM vadata prabho ryat paricharyyApadaM tvayAprApi tatsAdhanAya sAvadhAno bhava|


ato .apare yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sachetanaishcha bhavitavyaM|


alpavayaShkatvAt kenApyavaj neyo na bhava kintvAlApenAcharaNena premnA sadAtmatvena vishvAsena shuchitvena cha vishvAsinAm Adarsho bhava|


eteShu mano niveshaya, eteShu varttasva, ittha ncha sarvvaviShaye tava guNavR^iddhiH prakAshatAM|


ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|


khrIShTena yIshunA yad anantagauravasahitaM paritrANaM jAyate tadabhiruchitai rlokairapi yat labhyeta tadarthamahaM teShAM nimittaM sarvvANyetAni sahe|


kintu prabhu rmama sahAyo .abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato .ahaM siMhasya mukhAd uddhR^itaH|


yUyaM svanAyakAnAm Aj nAgrAhiNo vashyAshcha bhavata yato yairupanidhiH pratidAtavyastAdR^ishA lokA iva te yuShmadIyAtmanAM rakShaNArthaM jAgrati, ataste yathA sAnandAstat kuryyu rna cha sArttasvarA atra yatadhvaM yatasteShAm Arttasvaro yuShmAkam iShTajanako na bhavet|


ataeva yUyaM manaHkaTibandhanaM kR^itvA prabuddhAH santo yIshukhrIShTasya prakAshasamaye yuShmAsu varttiShyamAnasyAnugrahasya sampUrNAM pratyAshAM kuruta|


prabuddho bhava, avashiShTaM yadyat mR^itakalpaM tadapi sabalIkuru yata Ishvarasya sAkShAt tava karmmANi na siddhAnIti pramANaM mayA prAptaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्