Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 irAstaH karinthanagare .atiShThat traphimashcha pIDitatvAt milItanagare mayA vyahIyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 इरास्तः करिन्थनगरे ऽतिष्ठत् त्रफिमश्च पीडितत्वात् मिलीतनगरे मया व्यहीयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইৰাস্তঃ কৰিন্থনগৰে ঽতিষ্ঠৎ ত্ৰফিমশ্চ পীডিতৎৱাৎ মিলীতনগৰে মযা ৱ্যহীযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইরাস্তঃ করিন্থনগরে ঽতিষ্ঠৎ ত্রফিমশ্চ পীডিতৎৱাৎ মিলীতনগরে মযা ৱ্যহীযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣရာသ္တး ကရိန္ထနဂရေ 'တိၐ္ဌတ် တြဖိမၑ္စ ပီဍိတတွာတ် မိလီတနဂရေ မယာ ဝျဟီယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 irAstaH karinthanagarE 'tiSThat traphimazca pIPitatvAt milItanagarE mayA vyahIyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:20
9 अन्तरसन्दर्भाः  

tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kR^itvA karinthanagaram AgachChat|


tataH krIShpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyashvasIt, karinthanagarIyA bahavo lokAshcha samAkarNya vishvasya majjitA abhavan|


svAnugatalokAnAM tImathiyerAstau dvau janau mAkidaniyAdeshaM prati prahitya svayam AshiyAdeshe katipayadinAni sthitavAn|


tasmAt potaM mochayitvA pare.ahani khIyopadvIpasya sammukhaM labdhavantastasmAd ekenAhnA sAmopadvIpaM gatvA potaM lAgayitvA trogulliye sthitvA parasmin divaseे milItanagaram upAtiShThAma|


paulo milItAd iphiShaM prati lokaM prahitya samAjasya prAchInAn AhUyAnItavAn|


birayAnagarIyasopAtraH thiShalanIkIyAristArkhasikundau darbbonagarIyagAyatImathiyau AshiyAdeshIyatukhikatraphimau cha tena sArddhaM AshiyAdeshaM yAvad gatavantaH|


pUrvvaM te madhyenagaram iphiShanagarIyaM traphimaM paulena sahitaM dR^iShTavanta etasmAt paulastaM mandiramadhyam Anayad ityanvamimata|


tathA kR^itsnadharmmasamAjasya mama chAtithyakArI gAyo yuShmAn namaskaroti| aparam etannagarasya dhanarakShaka irAstaH kkArttanAmakashchaiko bhrAtA tAvapi yuShmAn namaskurutaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्