Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tvaM vAkyaM ghoShaya kAle.akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৎৱং ৱাক্যং ঘোষয কালেঽকালে চোৎসুকো ভৱ পূৰ্ণযা সহিষ্ণুতযা শিক্ষযা চ লোকান্ প্ৰবোধয ভৰ্ত্সয ৱিনযস্ৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৎৱং ৱাক্যং ঘোষয কালেঽকালে চোৎসুকো ভৱ পূর্ণযা সহিষ্ণুতযা শিক্ষযা চ লোকান্ প্রবোধয ভর্ত্সয ৱিনযস্ৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တွံ ဝါကျံ ဃောၐယ ကာလေ'ကာလေ စောတ္သုကော ဘဝ ပူရ္ဏယာ သဟိၐ္ဏုတယာ ၑိက္ၐယာ စ လောကာန် ပြဗောဓယ ဘရ္တ္သယ ဝိနယသွ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayA sahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:2
36 अन्तरसन्दर्भाः  

etAni yAni pashyathaH shR^iNuthashcha tAni yohanaM j nApayatam|


te yIshorantikaM gatvA vinayAtishayaM vaktumArebhire, sa senApati rbhavatonugrahaM prAptum arhati|


tadA yIshuruvAcha, mR^itA mR^itAn shmashAne sthApayantu kintu tvaM gatveshvarIyarAjyasya kathAM prachAraya|


tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatveshvarasya kathAM prAchArayatAM; yohanapi tatsahacharo.abhavat|


vishrAmavAre nagarAd bahi rgatvA nadItaTe yatra prArthanAchAra AsIt tatropavishya samAgatA nArIH prati kathAM prAchArayAma|


saptAhasya prathamadine pUpAn bhaMktu shiShyeShu militeShu paulaH paradine tasmAt prasthAtum udyataH san tadahni prAyeNa kShapAyA yAmadvayaM yAvat shiShyebhyo dharmmakathAm akathayat|


asmAsu romAnagaraM gateShu shatasenApatiH sarvvAn bandIn pradhAnasenApateH samIpe samArpayat kintu paulAya svarakShakapadAtinA saha pR^ithag vastum anumatiM dattavAn|


yadi vA preritA na bhavanti tadA kathaM prachArayiShyanti? yAdR^ishaM likhitam Aste, yathA, mA NgalikaM susaMvAdaM dadatyAnIya ye narAH| prachArayanti shAnteshcha susaMvAdaM janAstu ye| teShAM charaNapadmAni kIdR^ik shobhAnvitAni hi|


aparaM pratyAshAyAm AnanditA duHkhasamaye cha dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|


yo jano dharmmopadeshaM labhate sa upadeShTAraM svIyasarvvasampatte rbhAginaM karotu|


yata Ishvarasya mantraNayA yuShmadartham IshvarIyavAkyasya prachArasya bhAro mayi samapitastasmAd ahaM tasyAH samiteH parichArako.abhavaM|


yUyamapi bahukleshabhogena pavitreNAtmanA dattenAnandena cha vAkyaM gR^ihItvAsmAkaM prabhoshchAnugAmino.abhavata|


he bhrAtaraH, yuShmAn vinayAmahe yUyam avihitAchAriNo lokAn bhartsayadhvaM, kShudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiShNavo bhavata cha|


yAvannAham AgamiShyAmi tAvat tva pAThe chetayane upadeshe cha mano nidhatsva|


aparaM ye pApamAcharanti tAn sarvveShAM samakShaM bhartsayasva tenApareShAmapi bhIti rjaniShyate|


ato yadi kashchid etAdR^ishebhyaH svaM pariShkaroti tarhi sa pAvitaM prabhoH kAryyayogyaM sarvvasatkAryyAyopayuktaM sammAnArthaka ncha bhAjanaM bhaviShyati|


tathA kR^ite yadIshvaraH satyamatasya j nAnArthaM tebhyo manaHparivarttanarUpaM varaM dadyAt,


mamopadeshaH shiShTatAbhiprAyo vishvAso rdharyyaM prema sahiShNutopadravaH kleshA


sAkShyametat tathyaM, atoे hetostvaM tAn gADhaM bhartsaya te cha yathA vishvAse svasthA bhaveyu


etAni bhAShasva pUrNasAmarthyena chAdisha prabodhaya cha, ko.api tvAM nAvamanyatAM|


he bhrAtaraH, vinaye.ahaM yUyam idam upadeshavAkyaM sahadhvaM yato.ahaM saMkShepeNa yuShmAn prati likhitavAn|


yeShvahaM prIye tAn sarvvAn bhartsayAmi shAsmi cha, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्