Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 kintu prabhu rmama sahAyo .abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato .ahaM siMhasya mukhAd uddhR^itaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কিন্তু প্ৰভু ৰ্মম সহাযো ঽভৱৎ যথা চ মযা ঘোষণা সাধ্যেত ভিন্নজাতীযাশ্চ সৰ্ৱ্ৱে সুসংৱাদং শৃণুযুস্তথা মহ্যং শক্তিম্ অদদাৎ ততো ঽহং সিংহস্য মুখাদ্ উদ্ধৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কিন্তু প্রভু র্মম সহাযো ঽভৱৎ যথা চ মযা ঘোষণা সাধ্যেত ভিন্নজাতীযাশ্চ সর্ৱ্ৱে সুসংৱাদং শৃণুযুস্তথা মহ্যং শক্তিম্ অদদাৎ ততো ঽহং সিংহস্য মুখাদ্ উদ্ধৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကိန္တု ပြဘု ရ္မမ သဟာယော 'ဘဝတ် ယထာ စ မယာ ဃောၐဏာ သာဓျေတ ဘိန္နဇာတီယာၑ္စ သရွွေ သုသံဝါဒံ ၑၖဏုယုသ္တထာ မဟျံ ၑက္တိမ် အဒဒါတ် တတော 'ဟံ သိံဟသျ မုခါဒ် ဥဒ္ဓၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:17
35 अन्तरसन्दर्भाः  

kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakShyatha tatra mA chintayata, yatastadA yuShmAbhi ryad vaktavyaM tat taddaNDe yuShmanmanaH su samupasthAsyati|


prathamato ye sAkShiNo vAkyaprachArakAshchAsan te.asmAkaM madhye yadyat sapramANaM vAkyamarpayanti sma


vipakShA yasmAt kimapyuttaram Apatti ncha karttuM na shakShyanti tAdR^ishaM vAkpaTutvaM j nAna ncha yuShmabhyaM dAsyAmi|


rAtro prabhustasya samIpe tiShThan kathitavAn he paula nirbhayo bhava yathA yirUshAlamnagare mayi sAkShyaM dattavAn tathA romAnagarepi tvayA dAtavyam|


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


yihUdAdeshasthAnAm avishvAsilokAnAM karebhyo yadahaM rakShAM labheya madIyaitena sevanakarmmaNA cha yad yirUshAlamasthAH pavitralokAstuShyeyuH,


tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yato daurbbalyAt mama shaktiH pUrNatAM gachChatIti| ataH khrIShTasya shakti ryanmAm Ashrayati tadarthaM svadaurbbalyena mama shlAghanaM sukhadaM|


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


mahyaM shaktidAtA yo.asmAkaM prabhuH khrIShTayIshustamahaM dhanyaM vadAmi|


he mama putra, khrIShTayIshuto yo.anugrahastasya balena tvaM balavAn bhava|


tatsusaMvAdakAraNAd ahaM duShkarmmeva bandhanadashAparyyantaM kleshaM bhu nje kintvIshvarasya vAkyam abaddhaM tiShThati|


AntiyakhiyAyAm ikaniye lUstrAyA ncha mAM prati yadyad aghaTata yAMshchopadravAn aham asahe sarvvametat tvam avagato.asi kintu tatsarvvataH prabhu rmAm uddhR^itavAn|


kintu tvaM sarvvaviShaye prabuddho bhava duHkhabhogaM svIkuru susaMvAdaprachArakasya karmma sAdhaya nijaparicharyyAM pUrNatvena kuru cha|


niShkapaTa Ishvara AdikAlAt pUrvvaM tat jIvanaM pratij nAtavAn svanirUpitasamaye cha ghoShaNayA tat prakAshitavAn|


vishvAsAt te rAjyAni vashIkR^itavanto dharmmakarmmANi sAdhitavantaH pratij nAnAM phalaM labdhavantaH siMhAnAM mukhAni ruddhavanto


yUyaM prabuddhA jAgratashcha tiShThata yato yuShmAkaM prativAdI yaH shayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiShyAmIti mR^igayate,


prabhu rbhaktAn parIkShAd uddharttuM vichAradina ncha yAvad daNDyAmAnAn adhArmmikAn roddhuM pArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्