Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 kAMsyakAraH sikandaro mama bahvaniShTaM kR^itavAn prabhustasya karmmaNAM samuchitaphalaM dadAtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 कांस्यकारः सिकन्दरो मम बह्वनिष्टं कृतवान् प्रभुस्तस्य कर्म्मणां समुचितफलं ददातु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কাংস্যকাৰঃ সিকন্দৰো মম বহ্ৱনিষ্টং কৃতৱান্ প্ৰভুস্তস্য কৰ্ম্মণাং সমুচিতফলং দদাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কাংস্যকারঃ সিকন্দরো মম বহ্ৱনিষ্টং কৃতৱান্ প্রভুস্তস্য কর্ম্মণাং সমুচিতফলং দদাতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကာံသျကာရး သိကန္ဒရော မမ ဗဟွနိၐ္ဋံ ကၖတဝါန် ပြဘုသ္တသျ ကရ္မ္မဏာံ သမုစိတဖလံ ဒဒါတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kAMsyakAraH sikandarO mama bahvaniSTaM kRtavAn prabhustasya karmmaNAM samucitaphalaM dadAtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:14
18 अन्तरसन्दर्भाः  

he priyabandhavaH, kasmaichid apakArasya samuchitaM daNDaM svayaM na daddhvaM, kintvIshvarIyakrodhAya sthAnaM datta yato likhitamAste parameshvaraH kathayati, dAnaM phalasya matkarmma sUchitaM pradadAmyahaM|


kintu sa ekaikamanujAya tatkarmmAnusAreNa pratiphalaM dAsyati;


yataH svakIyasvargadUtAnAM balaiH sahitasya prabho ryIshoH svargAd AgamanakAle yuShmAkaM kleshakebhyaH kleshena phaladAnaM sArddhamasmAbhishcha


huminAyasikandarau teShAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM shikShete tadarthaM mayA shayatAnasya kare samarpitau|


tvamapi tasmAt sAvadhAnAstiShTha yataH so.asmAkaM vAkyAnAm atIva vipakSho jAtaH|


kashchid yadi svabhrAtaram amR^ityujanakaM pApaM kurvvantaM pashyati tarhi sa prArthanAM karotu teneshvarastasmai jIvanaM dAsyati, arthato mR^ityujanakaM pApaM yena nAkAritasmai| kintu mR^ityujanakam ekaM pApam Aste tadadhi tena prArthanA kriyatAmityahaM na vadAmi|


he svargavAsinaH sarvve pavitrAH preritAshcha he| he bhAvivAdino yUyaM kR^ite tasyAH praharShata| yuShmAkaM yat tayA sArddhaM yo vivAdaH purAbhavat| daNDaM samuchitaM tasya tasyai vyataradIshvaraH||


parAn prati tayA yadvad vyavahR^itaM tadvat tAM prati vyavaharata, tasyAH karmmaNAM dviguNaphalAni tasyai datta, yasmin kaMse sA parAn madyam apAyayat tameva tasyAH pAnArthaM dviguNamadyena pUrayata|


ta uchchairidaM gadanti, he pavitra satyamaya prabho asmAkaM raktapAte pR^ithivInivAsibhi rvivadituM tasya phala dAtu ncha kati kAlaM vilambase?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्