Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 yad AchChAdanavastraM troyAnagare kArpasya sannidhau mayA nikShiptaM tvamAgamanasamaye tat pustakAni cha visheShatashcharmmagranthAn Anaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यद् आच्छादनवस्त्रं त्रोयानगरे कार्पस्य सन्निधौ मया निक्षिप्तं त्वमागमनसमये तत् पुस्तकानि च विशेषतश्चर्म्मग्रन्थान् आनय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যদ্ আচ্ছাদনৱস্ত্ৰং ত্ৰোযানগৰে কাৰ্পস্য সন্নিধৌ মযা নিক্ষিপ্তং ৎৱমাগমনসমযে তৎ পুস্তকানি চ ৱিশেষতশ্চৰ্ম্মগ্ৰন্থান্ আনয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যদ্ আচ্ছাদনৱস্ত্রং ত্রোযানগরে কার্পস্য সন্নিধৌ মযা নিক্ষিপ্তং ৎৱমাগমনসমযে তৎ পুস্তকানি চ ৱিশেষতশ্চর্ম্মগ্রন্থান্ আনয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယဒ် အာစ္ဆာဒနဝသ္တြံ တြောယာနဂရေ ကာရ္ပသျ သန္နိဓော် မယာ နိက္ၐိပ္တံ တွမာဂမနသမယေ တတ် ပုသ္တကာနိ စ ဝိၑေၐတၑ္စရ္မ္မဂြန္ထာန် အာနယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yad AcchAdanavastraM trOyAnagarE kArpasya sannidhau mayA nikSiptaM tvamAgamanasamayE tat pustakAni ca vizESatazcarmmagranthAn Anaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:13
7 अन्तरसन्दर्भाः  

aparaM kenachit tvayA sArdhdaM vivAdaM kR^itvA tava paridheyavasane jighR^itite tasmAyuttarIyavasanamapi dehi|


tataH paraM vayaM troyAnagarAd prasthAya R^ijumArgeNa sAmathrAkiyopadvIpena gatvA pare.ahani niyApalinagara upasthitAH|


tasmAt te musiyAdeshaM parityajya troyAnagaraM gatvA samupasthitAH|


puna rmama mukhaM na drakShyatha visheShata eShA yA kathA tenAkathi tatkAraNAt shokaM vilApa ncha kR^itvA kaNThaM dhR^itvA chumbitavantaH| pashchAt te taM potaM nItavantaH|


vayamadyApi kShudhArttAstR^iShNArttA vastrahInAstADitA AshramarahitAshcha santaH


parishramakleshAbhyAM vAraM vAraM jAgaraNena kShudhAtR^iShNAbhyAM bahuvAraM nirAhAreNa shItanagnatAbhyA nchAhaM kAlaM yApitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्