2 तीमुथियु 4:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script11 kevalo lUko mayA sArddhaM vidyate| tvaM mArkaM sa NginaM kR^itvAgachCha yataH sa paricharyyayA mamopakArI bhaviShyati, अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari11 केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति, अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 কেৱলো লূকো মযা সাৰ্দ্ধং ৱিদ্যতে| ৎৱং মাৰ্কং সঙ্গিনং কৃৎৱাগচ্ছ যতঃ স পৰিচৰ্য্যযা মমোপকাৰী ভৱিষ্যতি, अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 কেৱলো লূকো মযা সার্দ্ধং ৱিদ্যতে| ৎৱং মার্কং সঙ্গিনং কৃৎৱাগচ্ছ যতঃ স পরিচর্য্যযা মমোপকারী ভৱিষ্যতি, अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 ကေဝလော လူကော မယာ သာရ္ဒ္ဓံ ဝိဒျတေ၊ တွံ မာရ္ကံ သင်္ဂိနံ ကၖတွာဂစ္ဆ ယတး သ ပရိစရျျယာ မမောပကာရီ ဘဝိၐျတိ, अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script11 kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaM kRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati, अध्यायं द्रष्टव्यम् |
tadA herod Ishvarasya sammAnaM nAkarot; tasmAddhetoH parameshvarasya dUto haThAt taM prAharat tenaiva sa kITaiH kShINaH san prANAn ajahAt| kintvIshvarasya kathA deshaM vyApya prabalAbhavat| tataH paraM barNabbAshaulau yasya karmmaNo bhAraM prApnutAM tAbhyAM tasmin sampAdite sati mArkanAmnA vikhyAto yo yohan taM sa NginaM kR^itvA yirUshAlamnagarAt pratyAgatau|