Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 3:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tena cheshvarasya loko nipuNaH sarvvasmai satkarmmaNe susajjashcha bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তেন চেশ্ৱৰস্য লোকো নিপুণঃ সৰ্ৱ্ৱস্মৈ সৎকৰ্ম্মণে সুসজ্জশ্চ ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তেন চেশ্ৱরস্য লোকো নিপুণঃ সর্ৱ্ৱস্মৈ সৎকর্ম্মণে সুসজ্জশ্চ ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တေန စေၑွရသျ လောကော နိပုဏး သရွွသ္မဲ သတ္ကရ္မ္မဏေ သုသဇ္ဇၑ္စ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tEna cEzvarasya lOkO nipuNaH sarvvasmai satkarmmaNE susajjazca bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:17
12 अन्तरसन्दर्भाः  

apara ncha bhikShAdAnAdiShu nAnakriyAsu nityaM pravR^ittA yA yAphonagaranivAsinI TAbithAnAmA shiShyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


aparam Ishvaro yuShmAn prati sarvvavidhaM bahupradaM prasAdaM prakAshayitum arhati tena yUyaM sarvvaviShaye yatheShTaM prApya sarvveNa satkarmmaNA bahuphalavanto bhaviShyatha|


yato vayaM tasya kAryyaM prAg IshvareNa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrIShTe yIshau tena mR^iShTAshcha|


he Ishvarasya loka tvam etebhyaH palAyya dharmma Ishvarabhakti rvishvAsaH prema sahiShNutA kShAntishchaitAnyAchara|


ato yadi kashchid etAdR^ishebhyaH svaM pariShkaroti tarhi sa pAvitaM prabhoH kAryyayogyaM sarvvasatkAryyAyopayuktaM sammAnArthaka ncha bhAjanaM bhaviShyati|


Ishvarasya j nAnaM te pratijAnanti kintu karmmabhistad ana NgIkurvvate yataste garhitA anAj nAgrAhiNaH sarvvasatkarmmaNashchAyogyAH santi|


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


te yathA deshAdhipAnAM shAsakAnA ncha nighnA Aj nAgrAhiNshcha sarvvasmai satkarmmaNe susajjAshcha bhaveyuH


aparaM premni satkriyAsu chaikaikasyotsAhavR^iddhyartham asmAbhiH parasparaM mantrayitavyaM|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuShmAn siddhAn karotu, tasya dR^iShTau cha yadyat tuShTijanakaM tadeva yuShmAkaM madhye yIshunA khrIShTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्