Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tvaM yIshukhrIShTasyottamo yoddheva kleshaM sahasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 त्वं यीशुख्रीष्टस्योत्तमो योद्धेव क्लेशं सहस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ৎৱং যীশুখ্ৰীষ্টস্যোত্তমো যোদ্ধেৱ ক্লেশং সহস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ৎৱং যীশুখ্রীষ্টস্যোত্তমো যোদ্ধেৱ ক্লেশং সহস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တွံ ယီၑုခြီၐ္ဋသျောတ္တမော ယောဒ္ဓေဝ က္လေၑံ သဟသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tvaM yIzukhrISTasyOttamO yOddhEva klEzaM sahasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:3
20 अन्तरसन्दर्भाः  

sainyagaNa Aj nAnusAreNa paulaM gR^ihItvA tasyAM rajanyAm AntipAtrinagaram Anayat|


tat sarvvaM titikShate sarvvatra vishvasiti sarvvatra bhadraM pratIkShate sarvvaM sahate cha|


nijadhanavyayena kaH saMgrAmaM karoti? ko vA drAkShAkShetraM kR^itvA tatphalAni na bhu Nkte? ko vA pashuvrajaM pAlayan tatpayo na pivati?


vayaM yadi klishyAmahe tarhi yuShmAkaM sAntvanAparitrANayoH kR^ite klishyAmahe yato.asmAbhi ryAdR^ishAni duHkhAni sahyante yuShmAkaM tAdR^ishaduHkhAnAM sahanena tau sAdhayiShyete ityasmin yuShmAnadhi mama dR^iDhA pratyAshA bhavati|


he putra tImathiya tvayi yAni bhaviShyadvAkyAni purA kathitAni tadanusArAd aham enamAdeshaM tvayi samarpayAmi, tasyAbhiprAyo.ayaM yattvaM tai rvAkyairuttamayuddhaM karoShi


khrIShTena yIshunA yA jIvanasya pratij nA tAmadhIshvarasyechChayA yIshoH khrIShTasyaikaH preritaH paulo.ahaM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|


khrIShTena yIshunA yad anantagauravasahitaM paritrANaM jAyate tadabhiruchitai rlokairapi yat labhyeta tadarthamahaM teShAM nimittaM sarvvANyetAni sahe|


tatsusaMvAdakAraNAd ahaM duShkarmmeva bandhanadashAparyyantaM kleshaM bhu nje kintvIshvarasya vAkyam abaddhaM tiShThati|


AntiyakhiyAyAm ikaniye lUstrAyA ncha mAM prati yadyad aghaTata yAMshchopadravAn aham asahe sarvvametat tvam avagato.asi kintu tatsarvvataH prabhu rmAm uddhR^itavAn|


kintu tvaM sarvvaviShaye prabuddho bhava duHkhabhogaM svIkuru susaMvAdaprachArakasya karmma sAdhaya nijaparicharyyAM pUrNatvena kuru cha|


priyAm AppiyAM sahasenAm ArkhippaM philImonasya gR^ihe sthitAM samiti ncha prati patraM likhataH|


he bhrAtaraH, pUrvvadinAni smarata yatastadAnIM yUyaM dIptiM prApya bahudurgatirUpaM saMgrAmaM sahamAnA ekato nindAkleshaiH kautukIkR^itA abhavata,


aparaM sa vishvAsena rAj naH krodhAt na bhItvA misaradeshaM paritatyAja, yatastenAdR^ishyaM vIkShamANeneva dhairyyam Alambi|


anena prakAreNa sa sahiShNutAM vidhAya tasyAH pratyAshAyAH phalaM labdhavAn|


yo janaH parIkShAM sahate sa eva dhanyaH, yataH parIkShitatvaM prApya sa prabhunA svapremakAribhyaH pratij nAtaM jIvanamukuTaM lapsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्