Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 yauvanAvasthAyA abhilAShAstvayA parityajyantAM dharmmo vishvAsaH prema ye cha shuchimanobhiH prabhum uddishya prArthanAM kurvvate taiH sArddham aikyabhAvashchaiteShu tvayA yatno vidhIyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যৌৱনাৱস্থাযা অভিলাষাস্ত্ৱযা পৰিত্যজ্যন্তাং ধৰ্ম্মো ৱিশ্ৱাসঃ প্ৰেম যে চ শুচিমনোভিঃ প্ৰভুম্ উদ্দিশ্য প্ৰাৰ্থনাং কুৰ্ৱ্ৱতে তৈঃ সাৰ্দ্ধম্ ঐক্যভাৱশ্চৈতেষু ৎৱযা যত্নো ৱিধীযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যৌৱনাৱস্থাযা অভিলাষাস্ত্ৱযা পরিত্যজ্যন্তাং ধর্ম্মো ৱিশ্ৱাসঃ প্রেম যে চ শুচিমনোভিঃ প্রভুম্ উদ্দিশ্য প্রার্থনাং কুর্ৱ্ৱতে তৈঃ সার্দ্ধম্ ঐক্যভাৱশ্চৈতেষু ৎৱযা যত্নো ৱিধীযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယော်ဝနာဝသ္ထာယာ အဘိလာၐာသ္တွယာ ပရိတျဇျန္တာံ ဓရ္မ္မော ဝိၑွာသး ပြေမ ယေ စ ၑုစိမနောဘိး ပြဘုမ် ဥဒ္ဒိၑျ ပြာရ္ထနာံ ကုရွွတေ တဲး သာရ္ဒ္ဓမ် အဲကျဘာဝၑ္စဲတေၐု တွယာ ယတ္နော ဝိဓီယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yauvanAvasthAyA abhilASAstvayA parityajyantAM dharmmO vizvAsaH prEma yE ca zucimanObhiH prabhum uddizya prArthanAM kurvvatE taiH sArddham aikyabhAvazcaitESu tvayA yatnO vidhIyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:22
28 अन्तरसन्दर्भाः  

anantaraM he prabho yIshe madIyamAtmAnaM gR^ihANa stiphAnasyeti prArthanavAkyavadanasamaye te taM prastarairAghnan|


atra sthAne cha ye lokAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakebhyaH shaktiM prAptavAn, imAM kathAm aham anekeShAM mukhebhyaH shrutavAn|


bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|


ataeva yenAsmAkaM sarvveShAM parasparam aikyaM niShThA cha jAyate tadevAsmAbhi ryatitavyaM|


he bhrAtaraH, asmAkaM prabhuyIshukhrIShTasya nAmnA yuShmAn vinaye.ahaM sarvvai ryuShmAbhirekarUpANi vAkyAni kathyantAM yuShmanmadhye bhinnasa NghAtA na bhavantu manovichArayoraikyena yuShmAkaM siddhatvaM bhavatu|


taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|


yUyaM premAcharaNe prayatadhvam AtmikAn dAyAnapi visheShata IshvarIyAdeshakathanasAmarthyaM prAptuM cheShTadhvaM|


mAnavA yAnyanyAni kaluShANi kurvvate tAni vapu rna samAvishanti kintu vyabhichAriNA svavigrahasya viruddhaM kalmaShaM kriyate|


aparaM khrIShTe yIshau vishvAsapremabhyAM sahito.asmatprabhoranugraho .atIva prachuro.abhat|


upadeshasya tvabhipretaM phalaM nirmmalAntaHkaraNena satsaMvedena niShkapaTavishvAsena cha yuktaM prema|


ato mamAbhimatamidaM puruShaiH krodhasandehau vinA pavitrakarAn uttolya sarvvasmin sthAne prArthanA kriyatAM|


alpavayaShkatvAt kenApyavaj neyo na bhava kintvAlApenAcharaNena premnA sadAtmatvena vishvAsena shuchitvena cha vishvAsinAm Adarsho bhava|


he Ishvarasya loka tvam etebhyaH palAyya dharmma Ishvarabhakti rvishvAsaH prema sahiShNutA kShAntishchaitAnyAchara|


apara ncha sarvvaiH sArtham eेkyabhAvaM yachcha vinA parameshvarasya darshanaM kenApi na lapsyate tat pavitratvaM cheShTadhvaM|


he priyatamAH, yUyaM pravAsino videshinashcha lokA iva manasaH prAtikUlyena yodhibhyaH shArIrikasukhAbhilAShebhyo nivarttadhvam ityahaM vinaye|


sa tyajed duShTatAmArgaM satkriyA ncha samAcharet| mR^igayANashcha shAntiM sa nityamevAnudhAvatu|


he priya, tvayA duShkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAchArI sa IshvarAt jAtaH, yo duShkarmmAchArI sa IshvaraM na dR^iShTavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्