Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 mR^itAnAM punarutthiti rvyatIteti vadantau keShA nchid vishvAsam utpATayatashcha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 मृतानां पुनरुत्थिति र्व्यतीतेति वदन्तौ केषाञ्चिद् विश्वासम् उत्पाटयतश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 মৃতানাং পুনৰুত্থিতি ৰ্ৱ্যতীতেতি ৱদন্তৌ কেষাঞ্চিদ্ ৱিশ্ৱাসম্ উৎপাটযতশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 মৃতানাং পুনরুত্থিতি র্ৱ্যতীতেতি ৱদন্তৌ কেষাঞ্চিদ্ ৱিশ্ৱাসম্ উৎপাটযতশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 မၖတာနာံ ပုနရုတ္ထိတိ ရွျတီတေတိ ဝဒန္တော် ကေၐာဉ္စိဒ် ဝိၑွာသမ် ဥတ္ပာဋယတၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 mRtAnAM punarutthiti rvyatItEti vadantau kESAnjcid vizvAsam utpATayatazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:18
16 अन्तरसन्दर्भाः  

sa pratyavadat, mama svargasthaH pitA yaM ka nchida NkuraM nAropayat, sa utpAvdyate|


tato yIshuH pratyavAdIt, yUyaM dharmmapustakam IshvarIyAM shakti ncha na vij nAya bhrAntimantaH|


ye kathaM shrutvA sAnandaM gR^ihlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkShAkAle bhrashyanti taeva pAShANabhUmisvarUpAH|


yadIshvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na shakShyatha, varam IshvararodhakA bhaviShyatha|


yato heto ryuShmanmadhye ye parIkShitAste yat prakAshyante tadarthaM bhedai rbhavitavyameva|


mR^ityudashAtaH khrIShTa utthApita iti vArttA yadi tamadhi ghoShyate tarhi mR^italokAnAm utthiti rnAstIti vAg yuShmAkaM madhye kaishchit kutaH kathyate?


yadi yUyaM khrIShTena sArddham utthApitA abhavata tarhi yasmin sthAne khrIShTa Ishvarasya dakShiNapArshve upaviShTa Aste tasyorddhvasthAnasya viShayAn cheShTadhvaM|


vishvAsaM satsaMveda ncha dhArayasi cha| anayoH parityAgAt keShA nchid vishvAsatarI bhagnAbhavat|


yato.arthaspR^ihA sarvveShAM duritAnAM mUlaM bhavati tAmavalambya kechid vishvAsAd abhraMshanta nAnAkleshaishcha svAn avidhyan|


yataH katipayA lokAstAM vidyAmavalambya vishvAsAd bhraShTA abhavana| prasAdastava sahAyo bhUyAt| Amen|


tvametAni smArayan te yathA niShphalaM shrotR^iNAM bhraMshajanakaM vAgyuddhaM na kuryyastathA prabhoH samakShaM dR^iDhaM vinIyAdisha|


teShA ncha vAgrodha Avashyako yataste kutsitalAbhasyAshayAnuchitAni vAkyAni shikShayanto nikhilaparivArANAM sumatiM nAshayanti|


avAdiSham ime lokA bhrAntAntaHkaraNAH sadA| mAmakInAni vartmAni parijAnanti no ime|


he bhrAtaraH, yuShmAkaM kasmiMshchit satyamatAd bhraShTe yadi kashchit taM parAvarttayati


te .asmanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviShyan tarhyasmatsa Nge .asthAsyan, kintu sarvve .asmadIyA na santyetasya prakAsha Avashyaka AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्