Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অতএৱাস্মাকং প্ৰভুমধি তস্য ৱন্দিদাসং মামধি চ প্ৰমাণং দাতুং ন ত্ৰপস্ৱ কিন্ত্ৱীশ্ৱৰীযশক্ত্যা সুসংৱাদস্য কৃতে দুঃখস্য সহভাগী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অতএৱাস্মাকং প্রভুমধি তস্য ৱন্দিদাসং মামধি চ প্রমাণং দাতুং ন ত্রপস্ৱ কিন্ত্ৱীশ্ৱরীযশক্ত্যা সুসংৱাদস্য কৃতে দুঃখস্য সহভাগী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အတဧဝါသ္မာကံ ပြဘုမဓိ တသျ ဝန္ဒိဒါသံ မာမဓိ စ ပြမာဏံ ဒါတုံ န တြပသွ ကိန္တွီၑွရီယၑက္တျာ သုသံဝါဒသျ ကၖတေ ဒုးခသျ သဟဘာဂီ ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:8
48 अन्तरसन्दर्भाः  

eteShAM vyabhichAriNAM pApinA ncha lokAnAM sAkShAd yadi kopi mAM matkathA ncha lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


puna ryaH kashchin mAM mama vAkyaM vA lajjAspadaM jAnAti manuShyaputro yadA svasya pitushcha pavitrANAM dUtAnA ncha tejobhiH pariveShTita AgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


yUyaM prathamamArabhya mayA sArddhaM tiShThatha tasmAddheto ryUyamapi pramANaM dAsyatha|


yo jano.asya sAkShyaM dadAti sa svayaM dR^iShTavAn tasyedaM sAkShyaM satyaM tasya kathA yuShmAkaM vishvAsaM janayituM yogyA tat sa jAnAti|


kintu tasya nAmArthaM vayaM lajjAbhogasya yogyatvena gaNitA ityatra te sAnandAH santaH sabhAsthAnAM sAkShAd agachChan|


yataH khrIShTasya susaMvAdo mama lajjAspadaM nahi sa Ishvarasya shaktisvarUpaH san A yihUdIyebhyo .anyajAtIyAn yAvat sarvvajAtIyAnAM madhye yaH kashchid tatra vishvasiti tasyaiva trANaM janayati|


pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate,


kintu likhitam Aste, yathA, vayaM tava nimittaM smo mR^ityuvaktre.akhilaM dinaM| balirdeyo yathA meSho vayaM gaNyAmahe tathA|


likhitaM yAdR^isham Aste, pashya pAdaskhalArthaM hi sIyoni prastarantathA| bAdhAkAra ncha pAShANaM paristhApitavAnaham| vishvasiShyati yastatra sa jano na trapiShyate|


tena yUyaM khrIShTAt sarvvavidhavaktR^itAj nAnAdIni sarvvadhanAni labdhavantaH|


ato heto rbhinnajAtIyAnAM yuShmAkaM nimittaM yIshukhrIShTasya bandI yaH so.ahaM paulo bravImi|


ato.ahaM yuShmannimittaM duHkhabhogena klAntiM yanna gachChAmIti prArthaye yatastadeva yuShmAkaM gauravaM|


ato bandirahaM prabho rnAmnA yuShmAn vinaye yUyaM yenAhvAnenAhUtAstadupayuktarUpeNa


yuShmAn ahaM prabhunedaM bravImyAdishAmi cha, anye bhinnajAtIyA iva yUyaM pUna rmAcharata|


yuShmAn sarvvAn adhi mama tAdR^isho bhAvo yathArtho yato.ahaM kArAvasthAyAM pratyuttarakaraNe susaMvAdasya prAmANyakaraNe cha yuShmAn sarvvAn mayA sArddham ekAnugrahasya bhAgino matvA svahR^idaye dhArayAmi|


yato hetorahaM khrIShTaM tasya punarutthite rguNaM tasya duHkhAnAM bhAgitva ncha j nAtvA tasya mR^ityorAkR^iti ncha gR^ihItvA


yathA cheshvarasya mahimayuktayA shaktyA sAnandena pUrNAM sahiShNutAM titikShA nchAcharituM shakShyatha tAdR^ishena pUrNabalena yad balavanto bhaveta,


tasya susaMvAdasyaikaH parichArako yo.ahaM paulaH so.aham idAnIm Anandena yuShmadarthaM duHkhAni sahe khrIShTasya kleshabhogasya yoMsho.apUrNastameva tasya tanoH samiteH kR^ite svasharIre pUrayAmi cha|


vayametAdR^ishe kleेshe niyuktA Asmaha iti yUyaM svayaM jAnItha, yato.asmAkaM durgati rbhaviShyatIti vayaM yuShmAkaM samIpe sthitikAle.api yuShmAn abodhayAma, tAdR^ishameva chAbhavat tadapi jAnItha|


sa narAvatAraH khrIShTo yIshu rvidyate yaH sarvveShAM mukte rmUlyam AtmadAnaM kR^itavAn| etena yena pramANenopayukte samaye prakAshitavyaM,


kintvadhunAsmAkaM paritrAtu ryIshoH khrIShTasyAgamanena prAkAshata| khrIShTo mR^ityuM parAjitavAn susaMvAdena cha jIvanam amaratA ncha prakAshitavAn|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


prabhuranIShipharasya parivArAn prati kR^ipAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


mama susaMvAdasya vachanAnusArAd dAyUdvaMshIyaM mR^itagaNamadhyAd utthApita ncha yIshuM khrIShTaM smara|


tatsusaMvAdakAraNAd ahaM duShkarmmeva bandhanadashAparyyantaM kleshaM bhu nje kintvIshvarasya vAkyam abaddhaM tiShThati|


kintu prabhu rmama sahAyo .abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato .ahaM siMhasya mukhAd uddhR^itaH|


kintu tvaM sarvvaviShaye prabuddho bhava duHkhabhogaM svIkuru susaMvAdaprachArakasya karmma sAdhaya nijaparicharyyAM pUrNatvena kuru cha|


yUya ncheshvarasya shaktitaH sheShakAle prakAshyaparitrANArthaM vishvAsena rakShyadhve|


pitA jagatrAtAraM putraM preShitavAn etad vayaM dR^iShTvA pramANayAmaH|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


sa cheshvarasya vAkye khrIShTasya sAkShye cha yadyad dR^iShTavAn tasya pramANaM dattavAn|


yuShmAkaM bhrAtA yIshukhrIShTasya klesharAjyatitikShANAM sahabhAgI chAhaM yohan Ishvarasya vAkyaheto ryIshukhrIShTasya sAkShyahetoshcha pAtmanAmaka upadvIpa AsaM|


meShavatsasya raktena svasAkShyavachanena cha| te tu nirjitavantastaM na cha sneham akurvvata| prANoShvapi svakIyeShu maraNasyaiva sa NkaTe|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्