Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 yata Ishvaro.asmabhyaM bhayajanakam AtmAnam adattvA shaktipremasatarkatAnAm Akaram AtmAnaM dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যত ঈশ্ৱৰোঽস্মভ্যং ভযজনকম্ আত্মানম্ অদত্ত্ৱা শক্তিপ্ৰেমসতৰ্কতানাম্ আকৰম্ আত্মানং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যত ঈশ্ৱরোঽস্মভ্যং ভযজনকম্ আত্মানম্ অদত্ত্ৱা শক্তিপ্রেমসতর্কতানাম্ আকরম্ আত্মানং দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတ ဤၑွရော'သ္မဘျံ ဘယဇနကမ် အာတ္မာနမ် အဒတ္တွာ ၑက္တိပြေမသတရ္ကတာနာမ် အာကရမ် အာတ္မာနံ ဒတ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yata IzvarO'smabhyaM bhayajanakam AtmAnam adattvA zaktiprEmasatarkatAnAm Akaram AtmAnaM dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:7
28 अन्तरसन्दर्भाः  

pashyata sarpAn vR^ishchikAn ripoH sarvvaparAkramAMshcha padatalai rdalayituM yuShmabhyaM shaktiM dadAmi tasmAd yuShmAkaM kApi hAni rna bhaviShyati|


sheShe sa manasi chetanAM prApya kathayAmAsa, hA mama pituH samIpe kati kati vetanabhujo dAsA yatheShTaM tatodhika ncha bhakShyaM prApnuvanti kintvahaM kShudhA mumUrShuH|


apara ncha pashyata pitrA yat pratij nAtaM tat preShayiShyAmi, ataeva yAvatkAlaM yUyaM svargIyAM shaktiM na prApsyatha tAvatkAlaM yirUshAlamnagare tiShThata|


tataH kiM vR^ittam etaddarshanArthaM lokA nirgatya yIshoH samIpaM yayuH, taM mAnuShaM tyaktabhUtaM parihitavastraM svasthamAnuShavad yIshoshcharaNasannidhau sUpavishantaM vilokya bibhyuH|


ahaM yuShmAkaM nikaTe shAntiM sthApayitvA yAmi, nijAM shAntiM yuShmabhyaM dadAmi, jagato lokA yathA dadAti tathAhaM na dadAmi; yuShmAkam antaHkaraNAni duHkhitAni bhItAni cha na bhavantu|


kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanena mamAntaHkaraNaM vidIrNaM kariShyatha? prabho ryIsho rnAmno nimittaM yirUshAlami baddho bhavituM kevala tanna prANAn dAtumapi sasajjosmi|


vAraM vAraM bhajanabhavaneShu tebhyo daNDaM pradattavAn balAt taM dharmmaM nindayitavAMshcha punashcha tAn prati mahAkrodhAd unmattaH san videshIyanagarANi yAvat tAn tADitavAn|


sa uktavAn he mahAmahima phIShTa nAham unmattaH kintu satyaM vivechanIya ncha vAkyaM prastaumi|


stiphAnoे vishvAsena parAkrameNa cha paripUrNaH san lokAnAM madhye bahuvidham adbhutam AshcharyyaM karmmAkarot|


kintu shaulaH kramasha utsAhavAn bhUtvA yIshurIshvareNAbhiShikto jana etasmin pramANaM datvA dammeShak-nivAsiyihUdIyalokAn niruttarAn akarot|


pratyAshAto vrIDitatvaM na jAyate, yasmAd asmabhyaM dattena pavitreNAtmanAsmAkam antaHkaraNAnIshvarasya premavAriNA siktAni|


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yena bhAveneshvaraM pitaH pitariti prochya sambodhayatha tAdR^ishaM dattakaputratvabhAvam prApnuta|


aparaM yuShmAkaM vishvAso yat mAnuShikaj nAnasya phalaM na bhavet kintvIshvarIyashakteH phalaM bhavet,


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


yuShmAn AdiShTavAn sa evAsmAn AtmanA janitaM yuShmAkaM prema j nApitavAn|


ye cha mR^ityubhayAd yAvajjIvanaM dAsatvasya nighnA Asan tAn uddhArayet|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


premni bhIti rna varttate kintu siddhaM prema bhItiM nirAkaroti yato bhItiH sayAtanAsti bhIto mAnavaH premni siddho na jAtaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्