Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 ato heto rmama hastArpaNena labdho ya Ishvarasya varastvayi vidyate tam ujjvAlayituM tvAM smArayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अतो हेतो र्मम हस्तार्पणेन लब्धो य ईश्वरस्य वरस्त्वयि विद्यते तम् उज्ज्वालयितुं त्वां स्मारयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অতো হেতো ৰ্মম হস্তাৰ্পণেন লব্ধো য ঈশ্ৱৰস্য ৱৰস্ত্ৱযি ৱিদ্যতে তম্ উজ্জ্ৱালযিতুং ৎৱাং স্মাৰযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অতো হেতো র্মম হস্তার্পণেন লব্ধো য ঈশ্ৱরস্য ৱরস্ত্ৱযি ৱিদ্যতে তম্ উজ্জ্ৱালযিতুং ৎৱাং স্মারযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အတော ဟေတော ရ္မမ ဟသ္တာရ္ပဏေန လဗ္ဓော ယ ဤၑွရသျ ဝရသ္တွယိ ဝိဒျတေ တမ် ဥဇ္ဇွာလယိတုံ တွာံ သ္မာရယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 atO hEtO rmama hastArpaNEna labdhO ya Izvarasya varastvayi vidyatE tam ujjvAlayituM tvAM smArayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:6
19 अन्तरसन्दर्भाः  

yAtrAkAle nijAn dashadAsAn AhUya dashasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutetyAdidesha|


tataH paulena teShAM gAtreShu kare.arpite teShAmupari pavitra AtmAvarUDhavAn, tasmAt te nAnAdeshIyA bhAShA bhaviShyatkathAshcha kathitavantaH|


preritAnAM samakSham Anayan, tataste prArthanAM kR^itvA teShAM shiraHsu hastAn Arpayan|


prAchInagaNahastArpaNasahitena bhaviShyadvAkyena yaddAnaM tubhyaM vishrANitaM tavAntaHsthe tasmin dAne shithilamanA mA bhava|


etAni vAkyAni yadi tvaM bhrAtR^in j nApayestarhi yIshukhrIShTasyottamH parichArako bhaviShyasi yo vishvAso hitopadeshashcha tvayA gR^ihItastadIyavAkyairApyAyiShyase cha|


tvametAni smArayan te yathA niShphalaM shrotR^iNAM bhraMshajanakaM vAgyuddhaM na kuryyastathA prabhoH samakShaM dR^iDhaM vinIyAdisha|


tvaM vAkyaM ghoShaya kAle.akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|


anantakAlasthAyivichArAj nA chaitaiH punarbhittimUlaM na sthApayantaH khrIShTaviShayakaM prathamopadeshaM pashchAtkR^itya siddhiM yAvad agrasarA bhavAma|


yadyapi yUyam etat sarvvaM jAnItha varttamAne satyamate susthirA bhavatha cha tathApi yuShmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviShyAmi|


he priyatamAH, yUyaM yathA pavitrabhaviShyadvaktR^ibhiH pUrvvoktAni vAkyAni trAtrA prabhunA preritAnAm asmAkam Adesha ncha sAratha tathA yuShmAn smArayitvA


tasmAd yUyaM purA yad avagatAstat puna ryuShmAn smArayitum ichChAmi, phalataH prabhurekakR^itvaH svaprajA misaradeshAd udadhAra yat tataH param avishvAsino vyanAshayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्