Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tava taM niShkapaTaM vishvAsaM manasi kurvvan tavAshrupAtaM smaran yathAnandena praphallo bhaveyaM tadarthaM tava darshanam AkA NkShe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तव तं निष्कपटं विश्वासं मनसि कुर्व्वन् तवाश्रुपातं स्मरन् यथानन्देन प्रफल्लो भवेयं तदर्थं तव दर्शनम् आकाङ्क्षे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তৱ তং নিষ্কপটং ৱিশ্ৱাসং মনসি কুৰ্ৱ্ৱন্ তৱাশ্ৰুপাতং স্মৰন্ যথানন্দেন প্ৰফল্লো ভৱেযং তদৰ্থং তৱ দৰ্শনম্ আকাঙ্ক্ষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তৱ তং নিষ্কপটং ৱিশ্ৱাসং মনসি কুর্ৱ্ৱন্ তৱাশ্রুপাতং স্মরন্ যথানন্দেন প্রফল্লো ভৱেযং তদর্থং তৱ দর্শনম্ আকাঙ্ক্ষে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဝ တံ နိၐ္ကပဋံ ဝိၑွာသံ မနသိ ကုရွွန် တဝါၑြုပါတံ သ္မရန် ယထာနန္ဒေန ပြဖလ္လော ဘဝေယံ တဒရ္ထံ တဝ ဒရ္ၑနမ် အာကာင်္က္ၐေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tava taM niSkapaTaM vizvAsaM manasi kurvvan tavAzrupAtaM smaran yathAnandEna praphallO bhavEyaM tadarthaM tava darzanam AkAgkSE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:5
25 अन्तरसन्दर्भाः  

apara ncha yIshuH svasya samIpaM tam AgachChantaM dR^iShTvA vyAhR^itavAn, pashyAyaM niShkapaTaH satya isrAyellokaH|


paulo darbbIlustrAnagarayorupasthitobhavat tatra tImathiyanAmA shiShya eka AsIt; sa vishvAsinyA yihUdIyAyA yoShito garbbhajAtaH kintu tasya pitAnyadeshIyalokaH|


yasya sAkShAd akShobhaH san kathAM kathayAmi sa rAjA tadvR^ittAntaM jAnAti tasya samIpe kimapi guptaM neti mayA nishchitaM budhyate yatastad vijane na kR^itaM|


kimapi vastu svabhAvato nAshuchi bhavatItyahaM jAne tathA prabhunA yIshukhrIShTenApi nishchitaM jAne, kintu yo jano yad dravyam apavitraM jAnIte tasya kR^ite tad apavitram Aste|


apara ncha kashchijjano dinAd dinaM visheShaM manyate kashchittuु sarvvANi dinAni samAnAni manyate, ekaiko janaH svIyamanasi vivichya nishchinotu|


he bhrAtaro yUyaM sadbhAvayuktAH sarvvaprakAreNa j nAnena cha sampUrNAH parasparopadeshe cha tatparA ityahaM nishchitaM jAnAmi,


kintvIshvareNa yat pratishrutaM tat sAdhayituM shakyata iti nishchitaM vij nAya dR^iDhavishvAsaH san Ishvarasya mahimAnaM prakAshayA nchakAra|


yato.asmAkaM prabhunA yIshukhrIShTeneshvarasya yat prema tasmAd asmAkaM vichChedaM janayituM mR^ityu rjIvanaM vA divyadUtA vA balavanto mukhyadUtA vA varttamAno vA bhaviShyan kAlo vA uchchapadaM vA nIchapadaM vAparaM kimapi sR^iShTavastu


upadeshasya tvabhipretaM phalaM nirmmalAntaHkaraNena satsaMvedena niShkapaTavishvAsena cha yuktaM prema|


etAni vAkyAni yadi tvaM bhrAtR^in j nApayestarhi yIshukhrIShTasyottamH parichArako bhaviShyasi yo vishvAso hitopadeshashcha tvayA gR^ihItastadIyavAkyairApyAyiShyase cha|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


yAni cha dharmmashAstrANi khrIShTe yIshau vishvAsena paritrANaprAptaye tvAM j nAninaM karttuM shaknuvanti tAni tvaM shaishavakAlAd avagato.asi|


ete sarvve pratij nAyAH phalAnyaprApya kevalaM dUrAt tAni nirIkShya vanditvA cha, pR^ithivyAM vayaM videshinaH pravAsinashchAsmaha iti svIkR^itya vishvAsena prANAn tatyajuH|


he priyatamAH, yadyapi vayam etAdR^ishaM vAkyaM bhAShAmahe tathApi yUyaM tata utkR^iShTAH paritrANapathasya pathikAshchAdhva iti vishvasAmaH|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्