Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 ato vichAradine sa yathA prabhoH kR^ipAbhAjanaM bhavet tAdR^ishaM varaM prabhustasmai deyAt| iphiShanagare.api sa kati prakArai rmAm upakR^itavAn tat tvaM samyag vetsi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অতো ৱিচাৰদিনে স যথা প্ৰভোঃ কৃপাভাজনং ভৱেৎ তাদৃশং ৱৰং প্ৰভুস্তস্মৈ দেযাৎ| ইফিষনগৰেঽপি স কতি প্ৰকাৰৈ ৰ্মাম্ উপকৃতৱান্ তৎ ৎৱং সম্যগ্ ৱেৎসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অতো ৱিচারদিনে স যথা প্রভোঃ কৃপাভাজনং ভৱেৎ তাদৃশং ৱরং প্রভুস্তস্মৈ দেযাৎ| ইফিষনগরেঽপি স কতি প্রকারৈ র্মাম্ উপকৃতৱান্ তৎ ৎৱং সম্যগ্ ৱেৎসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတော ဝိစာရဒိနေ သ ယထာ ပြဘေား ကၖပါဘာဇနံ ဘဝေတ် တာဒၖၑံ ဝရံ ပြဘုသ္တသ္မဲ ဒေယာတ်၊ ဣဖိၐနဂရေ'ပိ သ ကတိ ပြကာရဲ ရ္မာမ် ဥပကၖတဝါန် တတ် တွံ သမျဂ် ဝေတ္သိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 atO vicAradinE sa yathA prabhOH kRpAbhAjanaM bhavEt tAdRzaM varaM prabhustasmai dEyAt| iphiSanagarE'pi sa kati prakArai rmAm upakRtavAn tat tvaM samyag vEtsi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:18
26 अन्तरसन्दर्भाः  

tameva saphalaM karttaM tathA shatrugaNasya cha| R^iृtIyAkAriNashchaiva karebhyo rakShaNAya naH|


UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darshanaM| tayAnukampayA svasya lokAnAM pApamochane|


prabhR^itayo yA bahvyaH striyaH duShTabhUtebhyo rogebhyashcha muktAH satyo nijavibhUtI rvyayitvA tamasevanta, tAH sarvvAstena sArddham Asan|


tata iphiShanagara upasthAya tatra tau visR^ijya svayaM bhajanabhvanaM pravishya yihUdIyaiH saha vichAritavAn|


yirUshAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pashchAd IshvarechChAyAM jAtAyAM yuShmAkaM samIpaM pratyAgamiShyAmi| tataH paraM sa tai rvisR^iShTaH san jalapathena iphiShanagarAt prasthitavAn|


karinthanagara ApallasaH sthitikAle paula uttarapradeshairAgachChan iphiShanagaram upasthitavAn| tatra katipayashiShyAn sAkShat prApya tAn apR^ichChat,


aparam asmAkaM prabho ryIshukhrIShTasya divase yUyaM yannirddoShA bhaveta tadarthaM saeva yAvadantaM yuShmAn susthirAn kariShyati|


tathApi nistArotsavAt paraM pa nchAshattamadinaM yAvad iphiShapuryyAM sthAsyAmi|


tarhyekaikasya karmma prakAshiShyate yataH sa divasastat prakAshayiShyati| yato hatostana divasena vahnimayenodetavyaM tata ekaikasya karmma kIdR^ishametasya parIkShA bahninA bhaviShyati|


pavitralokAnAm upakArArthakasevAmadhi yuShmAn prati mama likhanaM niShprayojanaM|


yato.asmAkaM kA pratyAshA ko vAnandaH kiM vA shlAghyakirITaM? asmAkaM prabho ryIshukhrIShTasyAgamanakAle tatsammukhasthA yUyaM kiM tanna bhaviShyatha?


mAkidaniyAdeshe mama gamanakAle tvam iphiShanagare tiShThan itarashikShA na grahItavyA, ananteShUpAkhyAneShu vaMshAvaliShu cha yuShmAbhi rmano na niveshitavyam


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


prabhuranIShipharasya parivArAn prati kR^ipAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


mama shR^i Nkhalena na trapitvA romAnagare upasthitisamaye yatnena mAM mR^igayitvA mamoddeshaM prAptavAn|


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


yato yuShmAbhiH pavitralokAnAM ya upakAro .akAri kriyate cha teneshvarasya nAmne prakAshitaM prema shrama ncha vismarttum Ishvaro.anyAyakArI na bhavati|


yuShmAsu yo .anugraho varttate tadviShaye ya IshvarIyavAkyaM kathitavantaste bhaviShyadvAdinastasya paritrANasyAnveShaNam anusandhAna ncha kR^itavantaH|


iphiShasthasamite rdUtaM prati tvam idaM likha; yo dakShiNakareNa sapta tArA dhArayati saptAnAM suvarNadIpavR^ikShANAM madhye gamanAgamane karoti cha tenedam uchyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्