Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 kintvadhunAsmAkaM paritrAtu ryIshoH khrIShTasyAgamanena prAkAshata| khrIShTo mR^ityuM parAjitavAn susaMvAdena cha jIvanam amaratA ncha prakAshitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्त्वधुनास्माकं परित्रातु र्यीशोः ख्रीष्टस्यागमनेन प्राकाशत। ख्रीष्टो मृत्युं पराजितवान् सुसंवादेन च जीवनम् अमरताञ्च प्रकाशितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্ত্ৱধুনাস্মাকং পৰিত্ৰাতু ৰ্যীশোঃ খ্ৰীষ্টস্যাগমনেন প্ৰাকাশত| খ্ৰীষ্টো মৃত্যুং পৰাজিতৱান্ সুসংৱাদেন চ জীৱনম্ অমৰতাঞ্চ প্ৰকাশিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্ত্ৱধুনাস্মাকং পরিত্রাতু র্যীশোঃ খ্রীষ্টস্যাগমনেন প্রাকাশত| খ্রীষ্টো মৃত্যুং পরাজিতৱান্ সুসংৱাদেন চ জীৱনম্ অমরতাঞ্চ প্রকাশিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တွဓုနာသ္မာကံ ပရိတြာတု ရျီၑေား ခြီၐ္ဋသျာဂမနေန ပြာကာၑတ၊ ခြီၐ္ဋော မၖတျုံ ပရာဇိတဝါန် သုသံဝါဒေန စ ဇီဝနမ် အမရတာဉ္စ ပြကာၑိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintvadhunAsmAkaM paritrAtu ryIzOH khrISTasyAgamanEna prAkAzata| khrISTO mRtyuM parAjitavAn susaMvAdEna ca jIvanam amaratAnjca prakAzitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:10
58 अन्तरसन्दर्भाः  

yataH sharIrasya kutrApyaMshe sAndhakAre na jAte sarvvaM yadi dIptimat tiShThati tarhi tubhyaM dIptidAyiprojjvalan pradIpa iva tava savarvasharIraM dIptimad bhaviShyati|


kintu phalAprApteH kAraNAd udyAnakAraM bhR^ityaM jagAda, pashya vatsaratrayaM yAvadAgatya etasminnuDumbaratarau kShalAnyanvichChAmi, kintu naikamapi prapnomi tarurayaM kuto vR^ithA sthAnaM vyApya tiShThati? enaM Chindhi|


sarvveShAM lokAnAM mahAnandajanakam imaM ma NgalavR^ittAntaM yuShmAn j nApayAmi|


jagatyAgatya yaH sarvvamanujebhyo dIptiM dadAti tadeva satyajyotiH|


yIshurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na shaknoti|


kintu yIshurIshvarasyAbhiShiktaH suta eveti yathA yUyaM vishvasitha vishvasya cha tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


tAM yoShAmavadan kevalaM tava vAkyena pratIma iti na, kintu sa jagato.abhiShiktastrAteti tasya kathAM shrutvA vayaM svayamevAj nAsamahi|


tathApi yUyaM paramAyuHprAptaye mama saMnidhim na jigamiShatha|


tasya svapratishrutasya vAkyasyAnusAreNa isrAyellokAnAM nimittaM teShAM manuShyANAM vaMshAd Ishvara ekaM yIshuM (trAtAram) udapAdayat|


isrAyelvaMshAnAM manaHparivarttanaM pApakShamA ncha karttuM rAjAnaM paritrAtAra ncha kR^itvA svadakShiNapArshve tasyAnnatim akarot|


tasyA mantraNAyA j nAnaM labdhvA mayA yaH susaMvAdo yIshukhrIShTamadhi prachAryyate, tadanusArAd yuShmAn dharmme susthirAn karttuM samartho yo.advitIyaH


vastutastu ye janA dhairyyaM dhR^itvA satkarmma kurvvanto mahimA satkAro.amaratva nchaitAni mR^igayante tebhyo.anantAyu rdAsyati|


tarhi vishvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|


vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpasharIrasya vinAshArtham asmAkaM purAtanapuruShastena sAkaM krushe.ahanyateti vayaM jAnImaH|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


etasmin dUShye tiShThanato vayaM klishyamAnA niHshvasAmaH, yato vayaM vAsaM tyaktum ichChAmastannahi kintu taM dvitIyaM vAsaM paridhAtum ichChAmaH, yatastathA kR^ite jIvanena martyaM grasiShyate|


yuShmAkaM yAvanto lokA vyavasthayA sapuNyIbhavituM cheShTante te sarvve khrIShTAd bhraShTA anugrahAt patitAshcha|


yuShmAkaM j nAnachakShUMShi cha dIptiyuktAni kR^itvA tasyAhvAnaM kIdR^ishyA pratyAshayA sambalitaM pavitralokAnAM madhye tena datto.adhikAraH kIdR^ishaH prabhAvanidhi rvishvAsiShu chAsmAsu prakAshamAnasya


svargapR^ithivyo ryadyad vidyate tatsarvvaM sa khrIShTe saMgrahIShyatIti hitaiShiNA


tasmin dUrIkR^ite sa vidharmmyudeShyati kintu prabhu ryIshuH svamukhapavanena taM vidhvaMsayiShyati nijopasthitestejasA vinAshayiShyati cha|


khrIShTena yIshunA yA jIvanasya pratij nA tAmadhIshvarasyechChayA yIshoH khrIShTasyaikaH preritaH paulo.ahaM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|


Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare .ahaM tvAm idaM dR^iDham Aj nApayAmi|


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


yato hetostrANAjanaka IshvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


kintvasmAkaM trAturIshvarasya yA dayA marttyAnAM prati cha yA prItistasyAH prAdurbhAve jAte


he bhrAtaraH, pUrvvadinAni smarata yatastadAnIM yUyaM dIptiM prApya bahudurgatirUpaM saMgrAmaM sahamAnA ekato nindAkleshaiH kautukIkR^itA abhavata,


ye janA asmAbhiH sArddham astadIshvare trAtari yIshukhrIShTe cha puNyasambalitavishvAsadhanasya samAnAMshitvaM prAptAstAn prati yIshukhrIShTasya dAsaH preritashcha shimon pitaraH patraM likhati|


yato .anena prakAreNAsmAkaM prabhostrAtR^i ryIshukhrIShTasyAnantarAjyasya praveshena yUyaM sukalena yojayiShyadhve|


jIvanArtham Ishvarabhaktyartha ncha yadyad AvashyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvaj nAnadvArA tasyeshvarIyashaktirasmabhyaM dattavatI|


trAtuH prabho ryIshukhrIShTasya j nAnena saMsArasya malebhya uddhR^itA ye punasteShu nimajjya parAjIyante teShAM prathamadashAtaH sheShadashA kutsitA bhavati|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


yuShmAkaM saralabhAvaM prabodhayitum ahaM dvitIyam idaM patraM likhAmi|


sa jIvanasvarUpaH prakAshata vaya ncha taM dR^iShTavantastamadhi sAkShyaM dadmashcha, yashcha pituH sannidhAvavarttatAsmAkaM samIpe prakAshata cha tam anantajIvanasvarUpaM vayaM yuShmAn j nApayAmaH|


pitA jagatrAtAraM putraM preShitavAn etad vayaM dR^iShTvA pramANayAmaH|


tadanantaraM svargAd avarohan apara eko dUto mayA dR^iShTaH sa mahAparAkramavishiShTastasya tejasA cha pR^ithivI dIptA|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA aham IshvarasyArAmasthajIvanataroH phalaM bhoktuM dAsyAmi|


aparaM mR^ityuparalokau vahnihrade nikShiptau, eSha eva dvitIyo mR^ityuH|


amutavR^ikShasyAdhikAraprAptyarthaM dvArai rnagarapraveshArtha ncha ye tasyAj nAH pAlayanti ta eva dhanyAH|


AtmA kanyA cha kathayataH, tvayAgamyatAM| shrotApi vadatu, AgamyatAmiti| yashcha tR^iShArttaH sa AgachChatu yashchechChati sa vinA mUlyaM jIvanadAyi jalaM gR^ihlAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्