Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 Ishvarasya premni khrIShTasya sahiShNutAyA ncha prabhuH svayaM yuShmAkam antaHkaraNAni vinayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ईश्वरस्य प्रेम्नि ख्रीष्टस्य सहिष्णुतायाञ्च प्रभुः स्वयं युष्माकम् अन्तःकरणानि विनयतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ঈশ্ৱৰস্য প্ৰেম্নি খ্ৰীষ্টস্য সহিষ্ণুতাযাঞ্চ প্ৰভুঃ স্ৱযং যুষ্মাকম্ অন্তঃকৰণানি ৱিনযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ঈশ্ৱরস্য প্রেম্নি খ্রীষ্টস্য সহিষ্ণুতাযাঞ্চ প্রভুঃ স্ৱযং যুষ্মাকম্ অন্তঃকরণানি ৱিনযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဤၑွရသျ ပြေမ္နိ ခြီၐ္ဋသျ သဟိၐ္ဏုတာယာဉ္စ ပြဘုး သွယံ ယုၐ္မာကမ် အန္တးကရဏာနိ ဝိနယတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 Izvarasya prEmni khrISTasya sahiSNutAyAnjca prabhuH svayaM yuSmAkam antaHkaraNAni vinayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:5
33 अन्तरसन्दर्भाः  

pratyAshAto vrIDitatvaM na jAyate, yasmAd asmabhyaM dattena pavitreNAtmanAsmAkam antaHkaraNAnIshvarasya premavAriNA siktAni|


yad apratyakShaM tasya pratyAshAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkShAmahe|


aparam IshvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teShAM ma NgalaM sAdhayanti, etad vayaM jAnImaH|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


mR^itagaNamadhyAchcha tenotthApitasya putrasyArthata AgAmikrodhAd asmAkaM nistArayitu ryIshoH svargAd AgamanaM pratIkShitum Arabhadhvam etat sarvvaM te lokAH svayam asmAn j nApayanti|


asmAkaM tAtasyeshvarasya sAkShAt prabhau yIshukhrIShTe yuShmAkaM vishvAsena yat kAryyaM premnA yaH parishramaH pratyAshayA cha yA titikShA jAyate


asmAkaM tAteneshvareNa prabhunA yIshukhrIShTena cha yuShmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


tadvat khrIShTo.api bahUnAM pApavahanArthaM balirUpeNaikakR^itva utsasR^ije, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkShante teShAM paritrANArthaM darshanaM dAsyati|


he mama priyabhrAtaraH, shR^iNuta, saMsAre ye daridrAstAn Ishvaro vishvAsena dhaninaH svapremakAribhyashcha pratishrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuShmAbhiravaj nAyate|


asmAkaM vinimayena khrIShTaH sharIrasambandhe daNDaM bhuktavAn ato hetoH sharIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta


tasyeshvaradinasyAgamanaM pratIkShamANairAkA NkShamANaishcha yUShmAbhi rdharmmAchAreshvarabhaktibhyAM kIdR^ishai rlokai rbhavitavyaM?


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahe|


yuShmAkaM bhrAtA yIshukhrIShTasya klesharAjyatitikShANAM sahabhAgI chAhaM yohan Ishvarasya vAkyaheto ryIshukhrIShTasya sAkShyahetoshcha pAtmanAmaka upadvIpa AsaM|


yo jano .aparAn vandIkR^itya nayati sa svayaM vandIbhUya sthAnAntaraM gamiShyati, yashcha kha Ngena hanti sa svayaM kha Ngena ghAniShyate| atra pavitralokAnAM sahiShNutayA vishvAsena cha prakAshitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्