Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 yUyam asmAbhi ryad Adishyadhve tat kurutha kariShyatha cheti vishvAso yuShmAnadhi prabhunAsmAkaM jAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यूयम् अस्माभि र्यद् आदिश्यध्वे तत् कुरुथ करिष्यथ चेति विश्वासो युष्मानधि प्रभुनास्माकं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যূযম্ অস্মাভি ৰ্যদ্ আদিশ্যধ্ৱে তৎ কুৰুথ কৰিষ্যথ চেতি ৱিশ্ৱাসো যুষ্মানধি প্ৰভুনাস্মাকং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যূযম্ অস্মাভি র্যদ্ আদিশ্যধ্ৱে তৎ কুরুথ করিষ্যথ চেতি ৱিশ্ৱাসো যুষ্মানধি প্রভুনাস্মাকং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယူယမ် အသ္မာဘိ ရျဒ် အာဒိၑျဓွေ တတ် ကုရုထ ကရိၐျထ စေတိ ဝိၑွာသော ယုၐ္မာနဓိ ပြဘုနာသ္မာကံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yUyam asmAbhi ryad AdizyadhvE tat kurutha kariSyatha cEti vizvAsO yuSmAnadhi prabhunAsmAkaM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:4
18 अन्तरसन्दर्भाः  

pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


he bhrAtaro yUyaM sadbhAvayuktAH sarvvaprakAreNa j nAnena cha sampUrNAH parasparopadeshe cha tatparA ityahaM nishchitaM jAnAmi,


bhinnadeshina Aj nAgrAhiNaH karttuM khrIShTo vAkyena kriyayA cha, AshcharyyalakShaNaishchitrakriyAbhiH pavitrasyAtmanaH prabhAvena cha yAni karmmANi mayA sAdhitavAn,


vastutastu ye janA dhairyyaM dhR^itvA satkarmma kurvvanto mahimA satkAro.amaratva nchaitAni mR^igayante tebhyo.anantAyu rdAsyati|


yaH kashchid AtmAnam IshvarIyAdeshavaktAram AtmanAviShTaM vA manyate sa yuShmAn prati mayA yad yat likhyate tatprabhunAj nApitam ItyurarI karotu|


tvakChedaH sAro nahi tadvadatvakChedo.api sAro nahi kintvIshvarasyAj nAnAM pAlanameva|


mama yo harShaH sa yuShmAkaM sarvveShAM harSha eveti nishchitaM mayAbodhi; ataeva yairahaM harShayitavyastai rmadupasthitisamaye yanmama shoko na jAyeta tadarthameva yuShmabhyam etAdR^ishaM patraM mayA likhitaM|


yUyaM sarvvakarmmaNi mamAdeshaM gR^ihlItha na veti parIkShitum ahaM yuShmAn prati likhitavAn|


tAbhyAM sahApara eko yo bhrAtAsmAbhiH preShitaH so.asmAbhi rbahuviShayeShu bahavArAn parIkShita udyogIva prakAshitashcha kintvadhunA yuShmAsu dR^iDhavishvAsAt tasyotsAho bahu vavR^idhe|


yuShmAkaM mati rvikAraM na gamiShyatItyahaM yuShmAnadhi prabhunAshaMse; kintu yo yuShmAn vichAralayati sa yaH kashchid bhavet samuchitaM daNDaM prApsyati|


yuShmanmadhye yenottamaM karmma karttum Arambhi tenaiva yIshukhrIShTasya dinaM yAvat tat sAdhayiShyata ityasmin dR^iDhavishvAso mamAste|


ato he priyatamAH, yuShmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite.api mayi bahutarayatnenAj nAM gR^ihItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


kR^itsne mAkidaniyAdeshe cha yAvanto bhrAtaraH santi tAn sarvvAn prati yuShmAbhistat prema prakAshyate tathApi he bhrAtaraH, vayaM yuShmAn vinayAmahe yUyaM puna rbahutaraM prema prakAshayata|


tAdR^ishAn lokAn asmataprabho ryIshukhrIShTasya nAmnA vayam idam AdishAma Aj nApayAmashcha, te shAntabhAvena kAryyaM kurvvantaH svakIyamannaM bhu njatAM|


he bhrAtaraH, asmatprabho ryIshukhrIShTasya nAmnA vayaM yuShmAn idam AdishAmaH, asmatto yuShmAbhi ryA shikShalambhi tAM vihAya kashchid bhrAtA yadyavihitAchAraM karoti tarhi yUyaM tasmAt pR^ithag bhavata|


tavAj nAgrAhitve vishvasya mayA etat likhyate mayA yaduchyate tato.adhikaM tvayA kAriShyata iti jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्