Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yachcha vayam avivechakebhyo duShTebhyashcha lokebhyo rakShAM prApnuyAma yataH sarvveShAM vishvAso na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यच्च वयम् अविवेचकेभ्यो दुष्टेभ्यश्च लोकेभ्यो रक्षां प्राप्नुयाम यतः सर्व्वेषां विश्वासो न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যচ্চ ৱযম্ অৱিৱেচকেভ্যো দুষ্টেভ্যশ্চ লোকেভ্যো ৰক্ষাং প্ৰাপ্নুযাম যতঃ সৰ্ৱ্ৱেষাং ৱিশ্ৱাসো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যচ্চ ৱযম্ অৱিৱেচকেভ্যো দুষ্টেভ্যশ্চ লোকেভ্যো রক্ষাং প্রাপ্নুযাম যতঃ সর্ৱ্ৱেষাং ৱিশ্ৱাসো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယစ္စ ဝယမ် အဝိဝေစကေဘျော ဒုၐ္ဋေဘျၑ္စ လောကေဘျော ရက္ၐာံ ပြာပ္နုယာမ ယတး သရွွေၐာံ ဝိၑွာသော န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yacca vayam avivEcakEbhyO duSTEbhyazca lOkEbhyO rakSAM prApnuyAma yataH sarvvESAM vizvAsO na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:2
18 अन्तरसन्दर्भाः  

tadA yIshuH kathitavAn re avishvAsinaH, re vipathagAminaH, punaH katikAlAn ahaM yuShmAkaM sannidhau sthAsyAmi? katikAlAn vA yuShmAn sahiShye? tamatra mamAntikamAnayata|


hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM podinAyAH sitachChatrAyA jIrakasya cha dashamAMshAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvishvAsAn parityajatha; ime yuShmAbhirAcharaNIyA amI cha na laMghanIyAH|


yuShmAnahaM vadAmi tvarayA pariShkariShyati, kintu yadA manuShyaputra AgamiShyati tadA pR^ithivyAM kimIdR^ishaM vishvAsaM prApsyati?


kintu yihUdIyalokA jananivahaM vilokya IrShyayA paripUrNAH santo viparItakathAkathaneneshvaranindayA cha paulenoktAM kathAM khaNDayituM cheShTitavantaH|


kintu yihUdIyA nagarasya pradhAnapuruShAn sammAnyAH kathipayA bhaktA yoShitashcha kupravR^ittiM grAhayitvA paulabarNabbau tADayitvA tasmAt pradeshAd dUrIkR^itavantaH|


kintu vishvAsahInA yihUdIyA anyadeshIyalokAn kupravR^ittiM grAhayitvA bhrAtR^igaNaM prati teShAM vairaM janitavantaH|


kintu vishvAsahInA yihUdIyalokA IrShyayA paripUrNAH santo haTaTsya katinayalampaTalokAn sa NginaH kR^itvA janatayA nagaramadhye mahAkalahaM kR^itvA yAsono gR^iham Akramya preritAn dhR^itvA lokanivahasya samIpam AnetuM cheShTitavantaH|


yato bandipreShaNasamaye tasyAbhiyogasya ki nchidalekhanam aham ayuktaM jAnAmi|


kintu te sarvve taM susaMvAdaM na gR^ihItavantaH| yishAyiyo yathA likhitavAn| asmatprachArite vAkye vishvAsamakaroddhi kaH|


yihUdAdeshasthAnAm avishvAsilokAnAM karebhyo yadahaM rakShAM labheya madIyaitena sevanakarmmaNA cha yad yirUshAlamasthAH pavitralokAstuShyeyuH,


iphiShanagare vanyapashubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kR^itaM tarhi tena mama ko lAbhaH? mR^itAnAm utthiti ryadi na bhavet tarhi, kurmmo bhojanapAne.adya shvastu mR^ityu rbhaviShyati|


dvirekakR^itvo vA yuShmatsamIpagamanAyAsmAkaM visheShataH paulasya mamAbhilASho.abhavat kintu shayatAno .asmAn nivAritavAn|


kintu prabhu rmama sahAyo .abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato .ahaM siMhasya mukhAd uddhR^itaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्