Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yuShmanmadhye .avihitAchAriNaH ke.api janA vidyante te cha kAryyam akurvvanta Alasyam AcharantItyasmAbhiH shrUyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 युष्मन्मध्ये ऽविहिताचारिणः केऽपि जना विद्यन्ते ते च कार्य्यम् अकुर्व्वन्त आलस्यम् आचरन्तीत्यस्माभिः श्रूयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যুষ্মন্মধ্যে ঽৱিহিতাচাৰিণঃ কেঽপি জনা ৱিদ্যন্তে তে চ কাৰ্য্যম্ অকুৰ্ৱ্ৱন্ত আলস্যম্ আচৰন্তীত্যস্মাভিঃ শ্ৰূযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যুষ্মন্মধ্যে ঽৱিহিতাচারিণঃ কেঽপি জনা ৱিদ্যন্তে তে চ কার্য্যম্ অকুর্ৱ্ৱন্ত আলস্যম্ আচরন্তীত্যস্মাভিঃ শ্রূযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယုၐ္မန္မဓျေ 'ဝိဟိတာစာရိဏး ကေ'ပိ ဇနာ ဝိဒျန္တေ တေ စ ကာရျျမ် အကုရွွန္တ အာလသျမ် အာစရန္တီတျသ္မာဘိး ၑြူယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yuSmanmadhyE 'vihitAcAriNaH kE'pi janA vidyantE tE ca kAryyam akurvvanta Alasyam AcarantItyasmAbhiH zrUyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:11
5 अन्तरसन्दर्भाः  

choraH punashchairyyaM na karotu kintu dInAya dAne sAmarthyaM yajjAyate tadarthaM svakarAbhyAM sadvR^ittyA parishramaM karotu|


aparaM ye bahiHsthitAsteShAM dR^iShTigochare yuShmAkam AcharaNaM yat manoramyaM bhavet kasyApi vastunashchAbhAvo yuShmAkaM yanna bhavet,


he bhrAtaraH, asmatprabho ryIshukhrIShTasya nAmnA vayaM yuShmAn idam AdishAmaH, asmatto yuShmAbhi ryA shikShalambhi tAM vihAya kashchid bhrAtA yadyavihitAchAraM karoti tarhi yUyaM tasmAt pR^ithag bhavata|


anantaraM tA gR^ihAd gR^ihaM paryyaTantya AlasyaM shikShante kevalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracharchchA nchApi shikShamANA anuchitAni vAkyAni bhAShante|


kintu yuShmAkaM ko.api hantA vA chairo vA duShkarmmakR^id vA parAdhikAracharchchaka iva daNDaM na bhu NktAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्