Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yato yena kAryyaM na kriyate tenAhAro.api na kriyatAmiti vayaM yuShmatsamIpa upasthitikAle.api yuShmAn AdishAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यतो येन कार्य्यं न क्रियते तेनाहारोऽपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकालेऽपि युष्मान् आदिशाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতো যেন কাৰ্য্যং ন ক্ৰিযতে তেনাহাৰোঽপি ন ক্ৰিযতামিতি ৱযং যুষ্মৎসমীপ উপস্থিতিকালেঽপি যুষ্মান্ আদিশাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতো যেন কার্য্যং ন ক্রিযতে তেনাহারোঽপি ন ক্রিযতামিতি ৱযং যুষ্মৎসমীপ উপস্থিতিকালেঽপি যুষ্মান্ আদিশাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတော ယေန ကာရျျံ န ကြိယတေ တေနာဟာရော'ပိ န ကြိယတာမိတိ ဝယံ ယုၐ္မတ္သမီပ ဥပသ္ထိတိကာလေ'ပိ ယုၐ္မာန် အာဒိၑာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yatO yEna kAryyaM na kriyatE tEnAhArO'pi na kriyatAmiti vayaM yuSmatsamIpa upasthitikAlE'pi yuSmAn AdizAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:10
11 अन्तरसन्दर्भाः  

kathayAmAsa cha mUsAvyavasthAyAM bhaviShyadvAdinAM grantheShu gItapustake cha mayi yAni sarvvANi vachanAni likhitAni tadanurUpANi ghaTiShyante yuShmAbhiH sArddhaM sthitvAhaM yadetadvAkyam avadaM tadidAnIM pratyakShamabhUt|


ato hetAH samaye samupasthite yathA mama kathA yuShmAkaM manaHsuH samupatiShThati tadarthaM yuShmAbhyam etAM kathAM kathayAmi yuShmAbhiH sArddham ahaM tiShThan prathamaM tAM yuShmabhyaM nAkathayaM|


teShu tasya samIpam upasthiteShu sa tebhya imAM kathAM kathitavAn, aham AshiyAdeshe prathamAgamanam ArabhyAdya yAvad yuShmAkaM sannidhau sthitvA sarvvasamaye yathAcharitavAn tad yUyaM jAnItha;


vayametAdR^ishe kleेshe niyuktA Asmaha iti yUyaM svayaM jAnItha, yato.asmAkaM durgati rbhaviShyatIti vayaM yuShmAkaM samIpe sthitikAle.api yuShmAn abodhayAma, tAdR^ishameva chAbhavat tadapi jAnItha|


aparaM ye bahiHsthitAsteShAM dR^iShTigochare yuShmAkam AcharaNaM yat manoramyaM bhavet kasyApi vastunashchAbhAvo yuShmAkaM yanna bhavet,


yadAhaM yuShmAkaM sannidhAvAsaM tadAnIm etad akathayamiti yUyaM kiM na smaratha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्