Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 shayatAnasya shaktiprakAshanAd vinAshyamAnAnAM madhye sarvvavidhAH parAkramA bhramikA AshcharyyakriyA lakShaNAnyadharmmajAtA sarvvavidhapratAraNA cha tasyopasthiteH phalaM bhaviShyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 शयतानस्य शक्तिप्रकाशनाद् विनाश्यमानानां मध्ये सर्व्वविधाः पराक्रमा भ्रमिका आश्चर्य्यक्रिया लक्षणान्यधर्म्मजाता सर्व्वविधप्रतारणा च तस्योपस्थितेः फलं भविष्यति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 শযতানস্য শক্তিপ্ৰকাশনাদ্ ৱিনাশ্যমানানাং মধ্যে সৰ্ৱ্ৱৱিধাঃ পৰাক্ৰমা ভ্ৰমিকা আশ্চৰ্য্যক্ৰিযা লক্ষণান্যধৰ্ম্মজাতা সৰ্ৱ্ৱৱিধপ্ৰতাৰণা চ তস্যোপস্থিতেঃ ফলং ভৱিষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 শযতানস্য শক্তিপ্রকাশনাদ্ ৱিনাশ্যমানানাং মধ্যে সর্ৱ্ৱৱিধাঃ পরাক্রমা ভ্রমিকা আশ্চর্য্যক্রিযা লক্ষণান্যধর্ম্মজাতা সর্ৱ্ৱৱিধপ্রতারণা চ তস্যোপস্থিতেঃ ফলং ভৱিষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ၑယတာနသျ ၑက္တိပြကာၑနာဒ် ဝိနာၑျမာနာနာံ မဓျေ သရွွဝိဓား ပရာကြမာ ဘြမိကာ အာၑ္စရျျကြိယာ လက္ၐဏာနျဓရ္မ္မဇာတာ သရွွဝိဓပြတာရဏာ စ တသျောပသ္ထိတေး ဖလံ ဘဝိၐျတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 zayatAnasya zaktiprakAzanAd vinAzyamAnAnAM madhyE sarvvavidhAH parAkramA bhramikA AzcaryyakriyA lakSaNAnyadharmmajAtA sarvvavidhapratAraNA ca tasyOpasthitEH phalaM bhaviSyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:9
31 अन्तरसन्दर्भाः  

anantaraM lokai statsamIpam AnIto bhUtagrastAndhamUkaikamanujastena svasthIkR^itaH, tataH so.andho mUko draShTuM vaktu nchArabdhavAn|


yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"


yatoneke mithyAkhrIShTA mithyAbhaviShyadvAdinashcha samupasthAya bahUni chihnAnyadbhutAni karmmANi cha darshayiShyanti; tathA yadi sambhavati tarhi manonItalokAnAmapi mithyAmatiM janayiShyanti|


tato gatvA tad gR^ihaM mArjitaM shobhita ncha dR^iShTvA


tadA yIshurakathayad AshcharyyaM karmma chitraM chihnaM cha na dR^iShTA yUyaM na pratyeShyatha|


yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam ekaeva pitAsti sa eveshvaraH


yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


he narakin dharmmadveShin kauTilyaduShkarmmaparipUrNa, tvaM kiM prabhoH satyapathasya viparyyayakaraNAt kadApi na nivarttiShyase?


tachchAshcharyyaM nahi; yataH svayaM shayatAnapi tejasvidUtasya veshaM dhArayati,


kintu sarpeNa svakhalatayA yadvad havA va nchayA nchake tadvat khrIShTaM prati satItvAd yuShmAkaM bhraMshaH sambhaviShyatIti bibhemi|


yata Ishvarasya pratimUrtti ryaH khrIShTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo.avishvAsinAM j nAnanayanam andhIkR^itavAn etasyodAharaNaM te bhavanti|


arthataH sAmpratam Aj nAla NghivaMsheShu karmmakAriNam AtmAnam anvavrajata|


yAnni ryAmbrishcha yathA mUsamaM prati vipakShatvam akurutAM tathaiva bhraShTamanaso vishvAsaviShaye .agrAhyAshchaite lokA api satyamataM prati vipakShatAM kurvvanti|


tAdR^ishaM j nAnam UrddhvAd AgataM nahi kintu pArthivaM sharIri bhautika ncha|


tato nAgo yoShite kruddhvA tadvaMshasyAvashiShTalokairarthato ya IshvarasyAj nAH pAlayanti yIshoH sAkShyaM dhArayanti cha taiH saha yoddhuM nirgatavAn|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


dIpasyApi prabhA tadvat puna rna drakShyate tvayi| na kanyAvarayoH shabdaH punaH saMshroShyate tvayi| yasmAnmukhyAH pR^ithivyA ye vaNijaste.abhavan tava| yasmAchcha jAtayaH sarvvA mohitAstava mAyayA|


tataH sa pashu rdhR^ito yashcha mithyAbhaviShyadvaktA tasyAntike chitrakarmmANi kurvvan taireva pashva NkadhAriNastatpratimApUjakAMshcha bhramitavAn so .api tena sArddhaM dhR^itaH| tau cha vahnigandhakajvalitahrade jIvantau nikShiptau|


teShAM bhramayitA cha shayatAno vahnigandhakayo rhrade .arthataH pashu rmithyAbhaviShyadvAdI cha yatra tiShThatastatraiva nikShiptaH, tatrAnantakAlaM yAvat te divAnishaM yAtanAM bhokShyante|


teShAM rAjA cha rasAtalasya dUtastasya nAma ibrIyabhAShayA abaddon yUnAnIyabhAShayA cha apalluyon arthato vinAshaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्