Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 asmAkaM prabhu ryIshukhrIShTastAta IshvarashchArthato yo yuShmAsu prema kR^itavAn nityA ncha sAntvanAm anugraheNottamapratyAshA ncha yuShmabhyaM dattavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अस्माकं प्रभु र्यीशुख्रीष्टस्तात ईश्वरश्चार्थतो यो युष्मासु प्रेम कृतवान् नित्याञ्च सान्त्वनाम् अनुग्रहेणोत्तमप्रत्याशाञ्च युष्मभ्यं दत्तवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টস্তাত ঈশ্ৱৰশ্চাৰ্থতো যো যুষ্মাসু প্ৰেম কৃতৱান্ নিত্যাঞ্চ সান্ত্ৱনাম্ অনুগ্ৰহেণোত্তমপ্ৰত্যাশাঞ্চ যুষ্মভ্যং দত্তৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অস্মাকং প্রভু র্যীশুখ্রীষ্টস্তাত ঈশ্ৱরশ্চার্থতো যো যুষ্মাসু প্রেম কৃতৱান্ নিত্যাঞ্চ সান্ত্ৱনাম্ অনুগ্রহেণোত্তমপ্রত্যাশাঞ্চ যুষ্মভ্যং দত্তৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အသ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋသ္တာတ ဤၑွရၑ္စာရ္ထတော ယော ယုၐ္မာသု ပြေမ ကၖတဝါန် နိတျာဉ္စ သာန္တွနာမ် အနုဂြဟေဏောတ္တမပြတျာၑာဉ္စ ယုၐ္မဘျံ ဒတ္တဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 asmAkaM prabhu ryIzukhrISTastAta IzvarazcArthatO yO yuSmAsu prEma kRtavAn nityAnjca sAntvanAm anugrahENOttamapratyAzAnjca yuSmabhyaM dattavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:16
46 अन्तरसन्दर्भाः  

tadA ibrAhIm babhAShe, he putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn etat smara, kintu samprati tasya sukhaM tava cha duHkhaM bhavati|


nistArotsavasya ki nchitkAlAt pUrvvaM pR^ithivyAH pituH samIpagamanasya samayaH sannikarShobhUd iti j nAtvA yIshurAprathamAd yeShu jagatpravAsiShvAtmIyalokeSha prema karoti sma teShu sheShaM yAvat prema kR^itavAn|


mitrANAM kAraNAt svaprANadAnaparyyantaM yat prema tasmAn mahAprema kasyApi nAsti|


pitA yathA mayi prItavAn ahamapi yuShmAsu tathA prItavAn ato heto ryUyaM nirantaraM mama premapAtrANi bhUtvA tiShThata|


tathA yUyamapi sAmprataM shokAkulA bhavatha kintu punarapi yuShmabhyaM darshanaM dAsyAmi tena yuShmAkam antaHkaraNAni sAnandAni bhaviShyanti, yuShmAkaM tam Ananda ncha kopi harttuM na shakShyati|


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tR^iShArtto na bhaviShyati| mayA dattam idaM toyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat sroShyati|


prabho ryIshukhrIShTasyAnugraheNa te yathA vayamapi tathA paritrANaM prAptum AshAM kurmmaH|


pashchAt sa AkhAyAdeshaM gantuM matiM kR^itavAn, tadA tatratyaH shiShyagaNo yathA taM gR^ihlAti tadarthaM bhrAtR^igaNena samAshvasya patre likhite sati, ApallAstatropasthitaH san anugraheNa pratyayinAM bahUpakArAn akarot,


tAtenAsmAkam IshvareNa prabhuNA yIshukhrIShTena cha yuShmabhyam anugrahaH shAntishcha pradIyetAM|


ataeva sA pratij nA yad anugrahasya phalaM bhavet tadarthaM vishvAsamUlikA yatastathAtve tadvaMshasamudAyaM prati arthato ye vyavasthayA tadvaMshasambhavAH kevalaM tAn prati nahi kintu ya ibrAhImIyavishvAsena tatsambhavAstAnapi prati sA pratij nA sthAsnurbhavati|


karmmakAriNo yad vetanaM tad anugrahasya phalaM nahi kintu tenopArjitaM mantavyam|


kintvasmAsu pApiShu satsvapi nimittamasmAkaM khrIShTaH svaprANAn tyaktavAn, tata IshvarosmAn prati nijaM paramapremANaM darshitavAn|


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


apara ncha he puruShAH, yUyaM khrIShTa iva svasvayoShitsu prIyadhvaM|


kintvetadarthaM yuShmAbhi rbaddhamUlaiH susthiraishcha bhavitavyam, AkAshamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye cha ghuShyamANo yaH susaMvAdo yuShmAbhirashrAvi tajjAtAyAM pratyAshAyAM yuShmAbhirachalai rbhavitavyaM|


yUyaM tasyA bhAvisampado vArttAM yayA susaMvAdarUpiNyA satyavANyA j nApitAH


asmAkaM tAtasyeshvarasya sAkShAt prabhau yIshukhrIShTe yuShmAkaM vishvAsena yat kAryyaM premnA yaH parishramaH pratyAshayA cha yA titikShA jAyate


asmAkaM tAteneshvareNa prabhunA yIshukhrIShTena cha yuShmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM|


he prabhoH priyA bhrAtaraH, yuShmAkaM kR^ita Ishvarasya dhanyavAdo.asmAbhiH sarvvadA karttavyo yata Ishvara A prathamAd AtmanaH pAvanena satyadharmme vishvAsena cha paritrANArthaM yuShmAn varItavAn


yIshukhrIShTasya prerita Ishvarasya dAsaH paulo.ahaM sAdhAraNavishvAsAt mama prakR^itaM dharmmaputraM tItaM prati likhami|


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


yayA cha vayam Ishvarasya nikaTavarttino bhavAma etAdR^ishI shreShThapratyAshA saMsthApyate|


asmAkaM kR^ite sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtR^iNAM kR^ite .asmAbhirapi prANAstyaktavyAH|


yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|


tadAnIM rAtriH puna rna bhaviShyati yataH prabhuH parameshvarastAn dIpayiShyati te chAnantakAlaM yAvad rAjatvaM kariShyante|


pashya yihUdIyA na santo ye mR^iShAvAdinaH svAn yihUdIyAn vadanti teShAM shayatAnasamAjIyAnAM kAMshchid aham AneShyAmi pashya te madAj nAta Agatya tava charaNayoH praNaMsyanti tva ncha mama priyo .asIti j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्