Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yato hetoste paritrANaprAptaye satyadharmmasyAnurAgaM na gR^ihItavantastasmAt kAraNAd

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यतो हेतोस्ते परित्राणप्राप्तये सत्यधर्म्मस्यानुरागं न गृहीतवन्तस्तस्मात् कारणाद्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতো হেতোস্তে পৰিত্ৰাণপ্ৰাপ্তযে সত্যধৰ্ম্মস্যানুৰাগং ন গৃহীতৱন্তস্তস্মাৎ কাৰণাদ্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতো হেতোস্তে পরিত্রাণপ্রাপ্তযে সত্যধর্ম্মস্যানুরাগং ন গৃহীতৱন্তস্তস্মাৎ কারণাদ্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတော ဟေတောသ္တေ ပရိတြာဏပြာပ္တယေ သတျဓရ္မ္မသျာနုရာဂံ န ဂၖဟီတဝန္တသ္တသ္မာတ် ကာရဏာဒ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yatO hEtOstE paritrANaprAptayE satyadharmmasyAnurAgaM na gRhItavantastasmAt kAraNAd

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:10
29 अन्तरसन्दर्भाः  

tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuShmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|


Ishvaro jagato lokAn daNDayituM svaputraM na preShya tAn paritrAtuM preShitavAn|


mAnuShAdahaM sAkShyaM nopekShe tathApi yUyaM yathA paritrayadhve tadartham idaM vAkyaM vadAmi|


he bhrAtara isrAyelIyalokA yat paritrANaM prApnuvanti tadahaM manasAbhilaShan Ishvarasya samIpe prArthaye|


yatastAdR^ishA lokA asmAkaM prabho ryIshukhrIShTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavachanai rmadhuravAkyaishcha saralalokAnAM manAMsi mohayanti|


apara ncha pUrvvaM yUyaM pApasya bhR^ityA Asteti satyaM kintu yasyAM shikShArUpAyAM mUShAyAM nikShiptA abhavata tasyA AkR^itiM manobhi rlabdhavanta iti kAraNAd Ishvarasya dhanyavAdo bhavatu|


yato heto rye vinashyanti te tAM krushasya vArttAM pralApamiva manyante ki ncha paritrANaM labhamAneShvasmAsu sA IshvarIyashaktisvarUpA|


yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|


tAdR^ishA bhAktapreritAH prava nchakAH kAravo bhUtvA khrIShTasya preritAnAM veshaM dhArayanti|


tatastasya parichArakA api dharmmaparichArakANAM veshaM dhArayantItyadbhutaM nahi; kintu teShAM karmmANi yAdR^ishAni phalAnyapi tAdR^ishAni bhaviShyanti|


yasmAd ye trANaM lapsyante ye cha vinAshaM gamiShyanti tAn prati vayam IshvareNa khrIShTasya saugandhyaM bhavAmaH|


anye bahavo lokA yadvad Ishvarasya vAkyaM mR^iShAshikShayA mishrayanti vayaM tadvat tanna mishrayantaH saralabhAveneshvarasya sAkShAd IshvarasyAdeshAt khrIShTena kathAM bhAShAmahe|


ataeva mAnuShANAM chAturIto bhramakadhUrttatAyAshChalAchcha jAtena sarvveNa shikShAvAyunA vayaM yad bAlakA iva dolAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


aparaM bhinnajAtIyalokAnAM paritrANArthaM teShAM madhye susaMvAdaghoShaNAd asmAn pratiShedhanti chetthaM svIyapApAnAM parimANam uttarottaraM pUrayanti, kintu teShAm antakArI krodhastAn upakramate|


yato yAvanto mAnavAH satyadharmme na vishvasyAdharmmeNa tuShyanti taiH sarvvai rdaNDabhAjanai rbhavitavyaM|


he prabhoH priyA bhrAtaraH, yuShmAkaM kR^ita Ishvarasya dhanyavAdo.asmAbhiH sarvvadA karttavyo yata Ishvara A prathamAd AtmanaH pAvanena satyadharmme vishvAsena cha paritrANArthaM yuShmAn varItavAn


sa sarvveShAM mAnavAnAM paritrANaM satyaj nAnaprApti nchechChati|


kintu yAvad adyanAmA samayo vidyate tAvad yuShmanmadhye ko.api pApasya va nchanayA yat kaThorIkR^ito na bhavet tadarthaM pratidinaM parasparam upadishata|


kintu ye buddhihInAH prakR^itA jantavo dharttavyatAyai vinAshyatAyai cha jAyante tatsadR^ishA ime yanna budhyante tat nindantaH svakIyavinAshyatayA vinaMkShyanti svIyAdharmmasya phalaM prApsyanti cha|


ye cha janA bhrAntyAchArigaNAt kR^ichChreNoddhR^itAstAn ime .aparimitadarpakathA bhAShamANAH shArIrikasukhAbhilAShaiH kAmakrIDAbhishcha mohayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्