Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 te cha prabho rvadanAt parAkramayuktavibhavAchcha sadAtanavinAsharUpaM daNDaM lapsyante,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ते च प्रभो र्वदनात् पराक्रमयुक्तविभवाच्च सदातनविनाशरूपं दण्डं लप्स्यन्ते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তে চ প্ৰভো ৰ্ৱদনাৎ পৰাক্ৰমযুক্তৱিভৱাচ্চ সদাতনৱিনাশৰূপং দণ্ডং লপ্স্যন্তে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তে চ প্রভো র্ৱদনাৎ পরাক্রমযুক্তৱিভৱাচ্চ সদাতনৱিনাশরূপং দণ্ডং লপ্স্যন্তে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တေ စ ပြဘော ရွဒနာတ် ပရာကြမယုက္တဝိဘဝါစ္စ သဒါတနဝိနာၑရူပံ ဒဏ္ဍံ လပ္သျန္တေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tE ca prabhO rvadanAt parAkramayuktavibhavAcca sadAtanavinAzarUpaM daNPaM lapsyantE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:9
38 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


tadA rAjA nijAnucharAn avadat, etasya karacharaNAn baddhA yatra rodanaM dantairdantagharShaNa ncha bhavati, tatra vahirbhUtatamisre taM nikShipata|


tadAnIm AkAshamadhye manujasutasya lakShma darshiShyate, tato nijaparAkrameNa mahAtejasA cha meghArUDhaM manujasutaM nabhasAgachChantaM vilokya pR^ithivyAH sarvvavaMshIyA vilapiShyanti|


pashchAt sa vAmasthitAn janAn vadiShyati, re shApagrastAH sarvve, shaitAne tasya dUtebhyashcha yo.anantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gachChata|


pashchAdamyanantashAstiM kintu dhArmmikA anantAyuShaM bhoktuM yAsyanti|


manujasutamadhi yAdR^ishaM likhitamAste, tadanurUpA tadgati rbhaviShyati; kintu yena puMsA sa parakareShu samarpayiShyate, hA hA chet sa nAjaniShyata, tadA tasya kShemamabhaviShyat|


tadAhaM vadiShyAmi, he kukarmmakAriNo yuShmAn ahaM na vedmi, yUyaM matsamIpAd dUrIbhavata|


kintu sa vakShyati, yuShmAnahaM vadAmi, yUyaM kutratyA lokA ityahaM na jAnAmi; he durAchAriNo yUyaM matto dUrIbhavata|


tataH paraM yeshu rmandire taM naraM sAkShAtprApyAkathayat pashyedAnIm anAmayo jAtosi yathAdhikA durdashA na ghaTate taddhetoH pApaM karmma punarmAkArShIH|


teShAM sheShadashA sarvvanAsha udarashcheshvaro lajjA cha shlAghA pR^ithivyA ncha lagnaM manaH|


shAnti rnirvvinghatva ncha vidyata iti yadA mAnavA vadiShyanti tadA prasavavedanA yadvad garbbhinIm upatiShThati tadvad akasmAd vinAshastAn upasthAsyati tairuddhAro na lapsyate|


tasmin dUrIkR^ite sa vidharmmyudeShyati kintu prabhu ryIshuH svamukhapavanena taM vidhvaMsayiShyati nijopasthitestejasA vinAshayiShyati cha|


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


tasmAt kiM budhyadhve yo jana Ishvarasya putram avajAnAti yena cha pavitrIkR^ito .abhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyate cha, sa kiyanmahAghorataradaNDasya yogyo bhaviShyati?


ime nirjalAni prasravaNAni prachaNDavAyunA chAlitA meghAshcha teShAM kR^ite nityasthAyI ghoratarAndhakAraH sa nchito .asti|


kintvadhunA varttamAne AkAshabhUmaNDale tenaiva vAkyena vahnyarthaM gupte vichAradinaM duShTamAnavAnAM vinAsha ncha yAvad rakShyate|


svakIyalajjApheNodvamakAH prachaNDAH sAmudratara NgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakShatrANi cha bhavanti|


tataH shuklam ekaM mahAsiMhAsanaM mayA dR^iShTaM tadupaviShTo .api dR^iShTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


aparaM mR^ityuparalokau vahnihrade nikShiptau, eSha eva dvitIyo mR^ityuH|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्