Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 kintu tasmin dine svakIyapavitralokeShu virAjituM yuShmAn aparAMshcha sarvvAn vishvAsilokAn vismApayitu ncha sa AgamiShyati yato .asmAkaM pramANe yuShmAbhi rvishvAso.akAri|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু তস্মিন্ দিনে স্ৱকীযপৱিত্ৰলোকেষু ৱিৰাজিতুং যুষ্মান্ অপৰাংশ্চ সৰ্ৱ্ৱান্ ৱিশ্ৱাসিলোকান্ ৱিস্মাপযিতুঞ্চ স আগমিষ্যতি যতো ঽস্মাকং প্ৰমাণে যুষ্মাভি ৰ্ৱিশ্ৱাসোঽকাৰি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু তস্মিন্ দিনে স্ৱকীযপৱিত্রলোকেষু ৱিরাজিতুং যুষ্মান্ অপরাংশ্চ সর্ৱ্ৱান্ ৱিশ্ৱাসিলোকান্ ৱিস্মাপযিতুঞ্চ স আগমিষ্যতি যতো ঽস্মাকং প্রমাণে যুষ্মাভি র্ৱিশ্ৱাসোঽকারি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု တသ္မိန် ဒိနေ သွကီယပဝိတြလောကေၐု ဝိရာဇိတုံ ယုၐ္မာန် အပရာံၑ္စ သရွွာန် ဝိၑွာသိလောကာန် ဝိသ္မာပယိတုဉ္စ သ အာဂမိၐျတိ ယတော 'သ္မာကံ ပြမာဏေ ယုၐ္မာဘိ ရွိၑွာသော'ကာရိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu tasmin dinE svakIyapavitralOkESu virAjituM yuSmAn aparAMzca sarvvAn vizvAsilOkAn vismApayitunjca sa AgamiSyati yatO 'smAkaM pramANE yuSmAbhi rvizvAsO'kAri|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:10
40 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


ahaM yuShmAn tathyaM vachmi, sarAjyaM manujasutam AgataM na pashyanto mR^ityuM na svAdiShyanti, etAdR^ishAH katipayajanA atrApi daNDAyamAnAH santi|


aparaM mama tAtaM vinA mAnuShaH svargastho dUto vA kopi taddinaM taddaNDa ncha na j nApayati|


yadA manujasutaH pavitradUtAn sa NginaH kR^itvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekShyati,


tad dine bahavo mAM vadiShyanti, he prabho he prabho, tava nAmnA kimasmAmi rbhaviShyadvAkyaM na vyAhR^itaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kR^itAni?


ahaM yuShmabhyaM yathArthaM kathayAmi, vichAradine tasya nagarasya dashAtaH sidomo dashA sahyA bhaviShyati|


tadA yIshurimAM vArttAM shrutvAkathayata pIDeyaM maraNArthaM na kintvIshvarasya mahimArtham Ishvaraputrasya mahimaprakAshArtha ncha jAtA|


ye mama te tava ye cha tava te mama tathA tai rmama mahimA prakAshyate|


tena yUyaM khrIShTAt sarvvavidhavaktR^itAj nAnAdIni sarvvadhanAni labdhavantaH|


tarhyekaikasya karmma prakAshiShyate yataH sa divasastat prakAshayiShyati| yato hatostana divasena vahnimayenodetavyaM tata ekaikasya karmma kIdR^ishametasya parIkShA bahninA bhaviShyati|


tadarthaM yaH svakIyechChAyAH mantraNAtaH sarvvANi sAdhayati tasya manorathAd vayaM khrIShTena pUrvvaM nirUpitAH santo.adhikAriNo jAtAH|


yatastasya mahimnaH prakAshAya tena krItAnAM lokAnAM mukti ryAvanna bhaviShyati tAvat sa AtmAsmAkam adhikAritvasya satya NkArasya paNasvarUpo bhavati|


yuShmAkaM j nAnachakShUMShi cha dIptiyuktAni kR^itvA tasyAhvAnaM kIdR^ishyA pratyAshayA sambalitaM pavitralokAnAM madhye tena datto.adhikAraH kIdR^ishaH prabhAvanidhi rvishvAsiShu chAsmAsu prakAshamAnasya


tasmAd anugrahAt sa yena priyatamena putreNAsmAn anugR^ihItavAn,


itthaM sa khrIShTena yIshunAsmAn prati svahitaiShitayA bhAviyugeShu svakIyAnugrahasyAnupamaM nidhiM prakAshayitum ichChati|


yata Ishvarasya nAnArUpaM j nAnaM yat sAmprataM samityA svarge prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTe prakAshyate tadarthaM sa yIshunA khrIShTena sarvvANi sR^iShTavAn|


tasyAtmanA yuShmAkam AntarikapuruShasya shakte rvR^iddhiH kriyatAM|


yato.asmAkaM susaMvAdaH kevalashabdena yuShmAn na pravishya shaktyA pavitreNAtmanA mahotsAhena cha yuShmAn prAvishat| vayantu yuShmAkaM kR^ite yuShmanmadhye kIdR^ishA abhavAma tad yuShmAbhi rj nAyate|


he bhrAtaraH, yuShmanmadhye .asmAkaM pravesho niShphalo na jAta iti yUyaM svayaM jAnItha|


ya IshvaraH svIyarAjyAya vibhavAya cha yuShmAn AhUtavAn tadupayuktAcharaNAya yuShmAn pravarttitavantashcheti yUyaM jAnItha|


yasmin samaye yUyam asmAkaM mukhAd IshvareNa pratishrutaM vAkyam alabhadhvaM tasmin samaye tat mAnuShANAM vAkyaM na mattveshvarasya vAkyaM mattvA gR^ihItavanta iti kAraNAd vayaM nirantaram IshvaraM dhanyaM vadAmaH, yatastad Ishvarasya vAkyam iti satyaM vishvAsinAM yuShmAkaM madhye tasya guNaH prakAshate cha|


yatastathA satyasmAkam Ishvarasya prabho ryIshukhrIShTasya chAnugrahAd asmatprabho ryIshukhrIShTasya nAmno gauravaM yuShmAsu yuShmAkamapi gauravaM tasmin prakAshiShyate|


he prabhoH priyA bhrAtaraH, yuShmAkaM kR^ita Ishvarasya dhanyavAdo.asmAbhiH sarvvadA karttavyo yata Ishvara A prathamAd AtmanaH pAvanena satyadharmme vishvAsena cha paritrANArthaM yuShmAn varItavAn


aparaM yasya mahattvaM sarvvasvIkR^itam Ishvarabhaktestat nigUDhavAkyamidam Ishvaro mAnavadehe prakAshita AtmanA sapuNyIkR^ito dUtaiH sandR^iShTaH sarvvajAtIyAnAM nikaTe ghoShito jagato vishvAsapAtrIbhUtastejaHprAptaye svargaM nItashcheti|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


ato vichAradine sa yathA prabhoH kR^ipAbhAjanaM bhavet tAdR^ishaM varaM prabhustasmai deyAt| iphiShanagare.api sa kati prakArai rmAm upakR^itavAn tat tvaM samyag vetsi|


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्