Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 kechid yathA vilambaM manyante tathA prabhuH svapratij nAyAM vilambate tannahi kintu ko.api yanna vinashyet sarvvaM eva manaHparAvarttanaM gachCheyurityabhilaShan so .asmAn prati dIrghasahiShNutAM vidadhAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কেচিদ্ যথা ৱিলম্বং মন্যন্তে তথা প্ৰভুঃ স্ৱপ্ৰতিজ্ঞাযাং ৱিলম্বতে তন্নহি কিন্তু কোঽপি যন্ন ৱিনশ্যেৎ সৰ্ৱ্ৱং এৱ মনঃপৰাৱৰ্ত্তনং গচ্ছেযুৰিত্যভিলষন্ সো ঽস্মান্ প্ৰতি দীৰ্ঘসহিষ্ণুতাং ৱিদধাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কেচিদ্ যথা ৱিলম্বং মন্যন্তে তথা প্রভুঃ স্ৱপ্রতিজ্ঞাযাং ৱিলম্বতে তন্নহি কিন্তু কোঽপি যন্ন ৱিনশ্যেৎ সর্ৱ্ৱং এৱ মনঃপরাৱর্ত্তনং গচ্ছেযুরিত্যভিলষন্ সো ঽস্মান্ প্রতি দীর্ঘসহিষ্ণুতাং ৱিদধাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကေစိဒ် ယထာ ဝိလမ္ဗံ မနျန္တေ တထာ ပြဘုး သွပြတိဇ္ဉာယာံ ဝိလမ္ဗတေ တန္နဟိ ကိန္တု ကော'ပိ ယန္န ဝိနၑျေတ် သရွွံ ဧဝ မနးပရာဝရ္တ္တနံ ဂစ္ဆေယုရိတျဘိလၐန် သော 'သ္မာန် ပြတိ ဒီရ္ဃသဟိၐ္ဏုတာံ ဝိဒဓာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kEcid yathA vilambaM manyantE tathA prabhuH svapratijnjAyAM vilambatE tannahi kintu kO'pi yanna vinazyEt sarvvaM Eva manaHparAvarttanaM gacchEyurityabhilaSan sO 'smAn prati dIrghasahiSNutAM vidadhAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:9
24 अन्तरसन्दर्भाः  

pratyayIbhavanakAle.asmAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivichyAsmAbhiH sAmpratam avashyameva nidrAto jAgarttavyaM|


bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|


aparaM tava manasaH parivarttanaM karttum ishvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakShamAchirasahiShNutvanidhiM tuchChIkaroShi?


IshvaraH kopaM prakAshayituM nijashaktiM j nApayitu nchechChan yadi vinAshasya yogyAni krodhabhAjanAni prati bahukAlaM dIrghasahiShNutAm Ashrayati;


teShAM pApinAM madhye.ahaM prathama AsaM kintu ye mAnavA anantajIvanaprAptyarthaM tasmin vishvasiShyanti teShAM dR^iShTAnte mayi prathame yIshunA khrIShTena svakIyA kR^itsnA chirasahiShNutA yat prakAshyate tadarthamevAham anukampAM prAptavAn|


sa sarvveShAM mAnavAnAM paritrANaM satyaj nAnaprApti nchechChati|


yenAgantavyaM sa svalpakAlAt param AgamiShyati na cha vilambiShyate|


purA nohasya samaye yAvat poto niramIyata tAvad Ishvarasya dIrghasahiShNutA yadA vyalambata tadA te.anAj nAgrAhiNo.abhavan| tena potonAlpe.arthAd aShTAveva prANinastoyam uttIrNAH|


tatsarvveNa chAsmabhyaM tAdR^ishA bahumUlyA mahApratij nA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilAShamUlAt sarvvanAshAd rakShAM prApyeshvarIyasvabhAvasyAMshino bhavituM shaknutha|


asmAkaM prabho rdIrghasahiShNutA ncha paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtre paulAya yat j nAnam adAyi tadanusAreNa so.api patre yuShmAn prati tadevAlikhat|


ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyaveshyAkriyAto manaHparivarttayituM nAbhilaShati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्