Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yuShmAkaM saralabhAvaM prabodhayitum ahaM dvitIyam idaM patraM likhAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 युष्माकं सरलभावं प्रबोधयितुम् अहं द्वितीयम् इदं पत्रं लिखामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যুষ্মাকং সৰলভাৱং প্ৰবোধযিতুম্ অহং দ্ৱিতীযম্ ইদং পত্ৰং লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যুষ্মাকং সরলভাৱং প্রবোধযিতুম্ অহং দ্ৱিতীযম্ ইদং পত্রং লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယုၐ္မာကံ သရလဘာဝံ ပြဗောဓယိတုမ် အဟံ ဒွိတီယမ် ဣဒံ ပတြံ လိခါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yuSmAkaM saralabhAvaM prabOdhayitum ahaM dvitIyam idaM patraM likhAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:2
20 अन्तरसन्दर्भाः  

sevAmahai tamevaikam etatkAraNameva cha| svakIyaM supavitra ncha saMsmR^itya niyamaM sadA|


tataH sa mUsAgranthamArabhya sarvvabhaviShyadvAdinAM sarvvashAstre svasmin likhitAkhyAnAbhiprAyaM bodhayAmAsa|


kathayAmAsa cha mUsAvyavasthAyAM bhaviShyadvAdinAM grantheShu gItapustake cha mayi yAni sarvvANi vachanAni likhitAni tadanurUpANi ghaTiShyante yuShmAbhiH sArddhaM sthitvAhaM yadetadvAkyam avadaM tadidAnIM pratyakShamabhUt|


yastasmin vishvasiti sa tasya nAmnA pApAnmukto bhaviShyati tasmin sarvve bhaviShyadvAdinopi etAdR^ishaM sAkShyaM dadati|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|


kintvIshvaraH khrIShTasya duHkhabhoge bhaviShyadvAdinAM mukhebhyo yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarot|


kintu jagataH sR^iShTimArabhya Ishvaro nijapavitrabhaviShyadvAdigaNona yathA kathitavAn tadanusAreNa sarvveShAM kAryyANAM siddhiparyyantaM tena svarge vAsaH karttavyaH|


yuShmAkam ekaiko janaH parasya bhAraM vahatvanena prakAreNa khrIShTasya vidhiM pAlayata|


aparaM preritA bhaviShyadvAdinashcha yatra bhittimUlasvarUpAstatra yUyaM tasmin mUle nichIyadhve tatra cha svayaM yIshuH khrIShTaH pradhAnaH koNasthaprastaraH|


pUrvvayugeShu mAnavasantAnAstaM j nApitA nAsan kintvadhunA sa bhAvastasya pavitrAn preritAn bhaviShyadvAdinashcha pratyAtmanA prakAshito.abhavat;


IshvareNa svasamaye prakAshitavyam asmAkaM prabho ryIshukhrIShTasyAgamanaM yAvat tvayA niShkala Nkatvena nirddoShatvena cha vidhI rakShyatAM|


teShAM pakShe dharmmapathasya j nAnAprApti rvaraM na cha nirddiShTAt pavitravidhimArgAt j nAnaprAptAnAM parAvarttanaM|


asmAkaM prabho rdIrghasahiShNutA ncha paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtre paulAya yat j nAnam adAyi tadanusAreNa so.api patre yuShmAn prati tadevAlikhat|


svakIyasarvvapatreShu chaitAnyadhi prastutya tadeva gadati| teShu patreShu katipayAni durUhyANi vAkyAni vidyante ye cha lokA aj nAnAshcha nchalAshcha te nijavinAshArtham anyashAstrIyavachanAnIva tAnyapi vikArayanti|


vayam IshvarAt jAtAH, IshvaraM yo jAnAti so.asmadvAkyAni gR^ihlAti yashcheshvarAt jAto nahi so.asmadvAkyAni na gR^ihlAti; anena vayaM satyAtmAnaM bhrAmakAtmAna ncha parichinumaH|


kintu he priyatamAH, asmAkaM prabho ryIshukhrIShTasya preritai ryad vAkyaM pUrvvaM yuShmabhyaM kathitaM tat smarata,


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्