2 पतरस 3:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script11 ataH sarvvairetai rvikAre gantavye sati yasmin AkAshamaNDalaM dAhena vikAriShyate mUlavastUni cha tApena galiShyante अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari11 अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 অতঃ সৰ্ৱ্ৱৈৰেতৈ ৰ্ৱিকাৰে গন্তৱ্যে সতি যস্মিন্ আকাশমণ্ডলং দাহেন ৱিকাৰিষ্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 অতঃ সর্ৱ্ৱৈরেতৈ র্ৱিকারে গন্তৱ্যে সতি যস্মিন্ আকাশমণ্ডলং দাহেন ৱিকারিষ্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 အတး သရွွဲရေတဲ ရွိကာရေ ဂန္တဝျေ သတိ ယသ္မိန် အာကာၑမဏ္ဍလံ ဒါဟေန ဝိကာရိၐျတေ မူလဝသ္တူနိ စ တာပေန ဂလိၐျန္တေ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script11 ataH sarvvairEtai rvikArE gantavyE sati yasmin AkAzamaNPalaM dAhEna vikAriSyatE mUlavastUni ca tApEna galiSyantE अध्यायं द्रष्टव्यम् |
yUyaM sAvadhAnA bhUtvA khrIShTasya susaMvAdasyopayuktam AchAraM kurudhvaM yato.ahaM yuShmAn upAgatya sAkShAt kurvvan kiM vA dUre tiShThan yuShmAkaM yAM vArttAM shrotum ichChAmi seyaM yUyam ekAtmAnastiShThatha, ekamanasA susaMvAdasambandhIyavishvAsasya pakShe yatadhve, vipakShaishcha kenApi prakAreNa na vyAkulIkriyadhva iti|