Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 kintu kShapAyAM chaura iva prabho rdinam AgamiShyati tasmin mahAshabdena gaganamaNDalaM lopsyate mUlavastUni cha tApena galiShyante pR^ithivI tanmadhyasthitAni karmmANi cha dhakShyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু ক্ষপাযাং চৌৰ ইৱ প্ৰভো ৰ্দিনম্ আগমিষ্যতি তস্মিন্ মহাশব্দেন গগনমণ্ডলং লোপ্স্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে পৃথিৱী তন্মধ্যস্থিতানি কৰ্ম্মাণি চ ধক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু ক্ষপাযাং চৌর ইৱ প্রভো র্দিনম্ আগমিষ্যতি তস্মিন্ মহাশব্দেন গগনমণ্ডলং লোপ্স্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে পৃথিৱী তন্মধ্যস্থিতানি কর্ম্মাণি চ ধক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု က္ၐပါယာံ စော်ရ ဣဝ ပြဘော ရ္ဒိနမ် အာဂမိၐျတိ တသ္မိန် မဟာၑဗ္ဒေန ဂဂနမဏ္ဍလံ လောပ္သျတေ မူလဝသ္တူနိ စ တာပေန ဂလိၐျန္တေ ပၖထိဝီ တန္မဓျသ္ထိတာနိ ကရ္မ္မာဏိ စ ဓက္ၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu kSapAyAM caura iva prabhO rdinam AgamiSyati tasmin mahAzabdEna gaganamaNPalaM lOpsyatE mUlavastUni ca tApEna galiSyantE pRthivI tanmadhyasthitAni karmmANi ca dhakSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:10
36 अन्तरसन्दर्भाः  

nabhomedinyo rluptayorapi mama vAk kadApi na lopsyate|


dyAvApR^ithivyo rvichalitayoH satyo rmadIyA vANI na vichaliShyati|


apara ncha kasmin kShaNe chaurA AgamiShyanti iti yadi gR^ihapati rj nAtuM shaknoti tadAvashyaM jAgran nijagR^ihe sandhiM karttayituM vArayati yUyametad vitta|


apara ncha prANigaNaH svairam alIkatAyA vashIkR^ito nAbhavat


aparam asmAkaM prabho ryIshukhrIShTasya divase yUyaM yannirddoShA bhaveta tadarthaM saeva yAvadantaM yuShmAn susthirAn kariShyati|


sa naraH sharIranAshArthamasmAbhiH shayatAno haste samarpayitavyastato.asmAkaM prabho ryIsho rdivase tasyAtmA rakShAM gantuM shakShyati|


yUyamitaH pUrvvamapyasmAn aMshato gR^ihItavantaH, yataH prabho ryIshukhrIShTasya dine yadvad yuShmAsvasmAkaM shlAghA tadvad asmAsu yuShmAkamapi shlAghA bhaviShyati|


yato rAtrau yAdR^ik taskarastAdR^ik prabho rdinam upasthAsyatIti yUyaM svayameva samyag jAnItha|


kintu he bhrAtaraH, yUyam andhakAreNAvR^itA na bhavatha tasmAt taddinaM taskara iva yuShmAn na prApsyati|


ataH sarvvairetai rvikAre gantavye sati yasmin AkAshamaNDalaM dAhena vikAriShyate mUlavastUni cha tApena galiShyante


tasyeshvaradinasyAgamanaM pratIkShamANairAkA NkShamANaishcha yUShmAbhi rdharmmAchAreshvarabhaktibhyAM kIdR^ishai rlokai rbhavitavyaM?


kintvadhunA varttamAne AkAshabhUmaNDale tenaiva vAkyena vahnyarthaM gupte vichAradinaM duShTamAnavAnAM vinAsha ncha yAvad rakShyate|


ye cha svargadUtAH svIyakartR^itvapade na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vichArArtham andhakAramaye .adhaHsthAne sadAsthAyibhi rbandhanairabadhnAt|


tataH shuklam ekaM mahAsiMhAsanaM mayA dR^iShTaM tadupaviShTo .api dR^iShTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


anantaraM navInam AkAshamaNDalaM navInA pR^ithivI cha mayA dR^iShTe yataH prathamam AkAshamaNDalaM prathamA pR^ithivI cha lopaM gate samudro .api tataH paraM na vidyate|


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


AkAshamaNDala ncha sa NkuchyamAnagrantha_ivAntardhAnam agamat giraya upadvIpAshcha sarvve sthAnAntaraM chAlitAH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्