Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 tebhyaH svAdhInatAM pratij nAya svayaM vinAshyatAyA dAsA bhavanti, yataH, yo yenaiva parAjigye sa jAtastasya ki NkaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তেভ্যঃ স্ৱাধীনতাং প্ৰতিজ্ঞায স্ৱযং ৱিনাশ্যতাযা দাসা ভৱন্তি, যতঃ, যো যেনৈৱ পৰাজিগ্যে স জাতস্তস্য কিঙ্কৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তেভ্যঃ স্ৱাধীনতাং প্রতিজ্ঞায স্ৱযং ৱিনাশ্যতাযা দাসা ভৱন্তি, যতঃ, যো যেনৈৱ পরাজিগ্যে স জাতস্তস্য কিঙ্করঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေဘျး သွာဓီနတာံ ပြတိဇ္ဉာယ သွယံ ဝိနာၑျတာယာ ဒါသာ ဘဝန္တိ, ယတး, ယော ယေနဲဝ ပရာဇိဂျေ သ ဇာတသ္တသျ ကိင်္ကရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:19
14 अन्तरसन्दर्भाः  

tadA yIshuH pratyavadad yuShmAnahaM yathArthataraM vadAmi yaH pApaM karoti sa pApasya dAsaH|


ityuktvA sopavitrabhUtagrasto manuShyo lamphaM kR^itvA teShAmupari patitvA balena tAn jitavAn, tasmAtte nagnAH kShatA NgAshcha santastasmAd gehAt palAyanta|


khrIShTo.asmabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiShThata dAsatvayugena puna rna nibadhyadhvaM|


he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa shArIrikabhAvo yuShmAn na pravishatu| yUyaM premnA parasparaM paricharyyAM kurudhvaM|


tarhi te yena shayatAnena nijAbhilAShasAdhanAya dhR^itAstasya jAlAt chetanAM prApyoddhAraM labdhuM shakShyanti|


yataH pUrvvaM vayamapi nirbbodhA anAj nAgrAhiNo bhrAntA nAnAbhilAShANAM sukhAnA ncha dAseyA duShTatverShyAchAriNo ghR^iNitAH parasparaM dveShiNashchAbhavAmaH|


yUyaM svAdhInA ivAcharata tathApi duShTatAyA veShasvarUpAM svAdhInatAM dhArayanta iva nahi kintvIshvarasya dAsA iva|


tatsarvveNa chAsmabhyaM tAdR^ishA bahumUlyA mahApratij nA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilAShamUlAt sarvvanAshAd rakShAM prApyeshvarIyasvabhAvasyAMshino bhavituM shaknutha|


trAtuH prabho ryIshukhrIShTasya j nAnena saMsArasya malebhya uddhR^itA ye punasteShu nimajjya parAjIyante teShAM prathamadashAtaH sheShadashA kutsitA bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्