Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 te shApagrastA vaMshAH saralamArgaM vihAya biyoraputrasya biliyamasya vipathena vrajanto bhrAntA abhavan| sa biliyamo .apyadharmmAt prApye pAritoShike.aprIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो ऽप्यधर्म्मात् प्राप्ये पारितोषिकेऽप्रीयत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তে শাপগ্ৰস্তা ৱংশাঃ সৰলমাৰ্গং ৱিহায বিযোৰপুত্ৰস্য বিলিযমস্য ৱিপথেন ৱ্ৰজন্তো ভ্ৰান্তা অভৱন্| স বিলিযমো ঽপ্যধৰ্ম্মাৎ প্ৰাপ্যে পাৰিতোষিকেঽপ্ৰীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তে শাপগ্রস্তা ৱংশাঃ সরলমার্গং ৱিহায বিযোরপুত্রস্য বিলিযমস্য ৱিপথেন ৱ্রজন্তো ভ্রান্তা অভৱন্| স বিলিযমো ঽপ্যধর্ম্মাৎ প্রাপ্যে পারিতোষিকেঽপ্রীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တေ ၑာပဂြသ္တာ ဝံၑား သရလမာရ္ဂံ ဝိဟာယ ဗိယောရပုတြသျ ဗိလိယမသျ ဝိပထေန ဝြဇန္တော ဘြာန္တာ အဘဝန်၊ သ ဗိလိယမော 'ပျဓရ္မ္မာတ် ပြာပျေ ပါရိတောၐိကေ'ပြီယတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tE zApagrastA vaMzAH saralamArgaM vihAya biyOraputrasya biliyamasya vipathEna vrajantO bhrAntA abhavan| sa biliyamO 'pyadharmmAt prApyE pAritOSikE'prIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:15
21 अन्तरसन्दर्भाः  

chedidaM vyakreShyata, tarhi bhUrimUlyaM prApya daridrebhyo vyatAriShyata|


tadanantaraM kukarmmaNA labdhaM yanmUlyaM tena kShetramekaM krItam aparaM tasmin adhomukhe bhR^imau patite sati tasyodarasya vidIrNatvAt sarvvA nADyo niragachChan|


he narakin dharmmadveShin kauTilyaduShkarmmaparipUrNa, tvaM kiM prabhoH satyapathasya viparyyayakaraNAt kadApi na nivarttiShyase?


te divA prakR^iShTabhojanaM sukhaM manyante nijaChalaiH sukhabhoginaH santo yuShmAbhiH sArddhaM bhojanaM kurvvantaH kala Nkino doShiNashcha bhavanti|


tAn dhik, te kAbilo mArge charanti pAritoShikasyAshAto biliyamo bhrAntimanudhAvanti korahasya durmmukhatvena vinashyanti cha|


tathApi tava viruddhaM mama ki nchid vaktavyaM yato devaprasAdAdanAya paradAragamanAya chesrAyelaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yenAshikShyata tasya biliyamaH shikShAvalambinastava kechit janAstatra santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्