Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tato heto ryUyaM sampUrNaM yatnaM vidhAya vishvAse saujanyaM saujanye j nAnaM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততো হেতো ৰ্যূযং সম্পূৰ্ণং যত্নং ৱিধায ৱিশ্ৱাসে সৌজন্যং সৌজন্যে জ্ঞানং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততো হেতো র্যূযং সম্পূর্ণং যত্নং ৱিধায ৱিশ্ৱাসে সৌজন্যং সৌজন্যে জ্ঞানং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတော ဟေတော ရျူယံ သမ္ပူရ္ဏံ ယတ္နံ ဝိဓာယ ဝိၑွာသေ သော်ဇနျံ သော်ဇနျေ ဇ္ဉာနံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatO hEtO ryUyaM sampUrNaM yatnaM vidhAya vizvAsE saujanyaM saujanyE jnjAnaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:5
25 अन्तरसन्दर्भाः  

aparamapi yuShmAkam asmAka ncha sthAnayo rmadhye mahadvichChedo.asti tata etatsthAnasya lokAstat sthAnaM yAtuM yadvA tatsthAnasya lokA etat sthAnamAyAtuM na shaknuvanti|


kintu ya isrAyelIyalokAn uddhArayiShyati sa evAyam ityAshAsmAbhiH kR^itA|tadyathA tathAstu tasyA ghaTanAyA adya dinatrayaM gataM|


kShayaNIyabhakShyArthaM mA shrAmiShTa kintvantAyurbhakShyArthaM shrAmyata, tasmAt tAdR^ishaM bhakShyaM manujaputro yuShmAbhyaM dAsyati; tasmin tAta IshvaraH pramANaM prAdAt|


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


tasmAd yUyam aj nAnA na bhavata kintu prabhorabhimataM kiM tadavagatA bhavata|


mayA yat prArthyate tad idaM yuShmAkaM prema nityaM vR^iddhiM gatvA


ato he priyatamAH, yuShmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite.api mayi bahutarayatnenAj nAM gR^ihItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


he bhrAtaraH, sheShe vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyeNa yena kenachit prakAreNa vA guNayuktaM prashaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


vayaM yad dinam Arabhya tAM vArttAM shrutavantastadArabhya nirantaraM yuShmAkaM kR^ite prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm Atmikaj nAnavuddhibhyAm IshvarasyAbhitamaM sampUrNarUpeNAvagachCheta,


kintu vishvAsaM vinA ko.apIshvarAya rochituM na shaknoti yata Ishvaro.asti svAnveShilokebhyaH puraskAraM dadAti chetikathAyAm IshvarasharaNAgatai rvishvasitavyaM|


yathA kashchid IshvarasyAnugrahAt na patet, yathA cha tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavet tena cha bahavo.apavitrA na bhaveyuH,


aparaM yuShmAkam ekaiko jano yat pratyAshApUraNArthaM sheShaM yAvat tameva yatnaM prakAshayedityaham ichChAmi|


he puruShAH, yUyaM j nAnato durbbalatarabhAjanairiva yoShidbhiH sahavAsaM kuruta, ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata cha na ched yuShmAkaM prArthanAnAM bAdhA janiShyate|


tasmAd he bhrAtaraH, yUyaM svakIyAhvAnavaraNayo rdR^iDhakaraNe bahu yatadhvaM, tat kR^itvA kadAcha na skhaliShyatha|


yato .anena prakAreNAsmAkaM prabhostrAtR^i ryIshukhrIShTasyAnantarAjyasya praveshena yUyaM sukalena yojayiShyadhve|


ataeva he priyatamAH, tAni pratIkShamANA yUyaM niShkala NkA aninditAshcha bhUtvA yat shAntyAshritAstiShThathaitasmin yatadhvaM|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्