Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 IshvarasyAsmAkaM prabho ryIshoshcha tatvaj nAnena yuShmAsvanugrahashAntyo rbAhulyaM varttatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ईश्वरस्यास्माकं प्रभो र्यीशोश्च तत्वज्ञानेन युष्मास्वनुग्रहशान्त्यो र्बाहुल्यं वर्त्ततां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ঈশ্ৱৰস্যাস্মাকং প্ৰভো ৰ্যীশোশ্চ তৎৱজ্ঞানেন যুষ্মাস্ৱনুগ্ৰহশান্ত্যো ৰ্বাহুল্যং ৱৰ্ত্ততাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ঈশ্ৱরস্যাস্মাকং প্রভো র্যীশোশ্চ তৎৱজ্ঞানেন যুষ্মাস্ৱনুগ্রহশান্ত্যো র্বাহুল্যং ৱর্ত্ততাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဤၑွရသျာသ္မာကံ ပြဘော ရျီၑောၑ္စ တတွဇ္ဉာနေန ယုၐ္မာသွနုဂြဟၑာန္တျော ရ္ဗာဟုလျံ ဝရ္တ္တတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 IzvarasyAsmAkaM prabhO ryIzOzca tatvajnjAnEna yuSmAsvanugrahazAntyO rbAhulyaM varttatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:2
18 अन्तरसन्दर्भाः  

pitrA sarvvANi mayi samarpitAni pitaraM vinA kopi putraM na jAnAti ki ncha putraM vinA yasmai janAya putrastaM prakAshitavAn ta ncha vinA kopi pitaraM na jAnAti|


yastvam advitIyaH satya IshvarastvayA preritashcha yIshuH khrIShTa etayorubhayoH parichaye prApte.anantAyu rbhavati|


tAtenAsmAkam IshvareNa prabhuNA yIshukhrIShTena cha yuShmabhyam anugrahaH shAntishcha pradIyetAM|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


ki nchAdhunApyahaM matprabhoH khrIShTasya yIsho rj nAnasyotkR^iShTatAM buddhvA tat sarvvaM kShatiM manye|


piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|


jIvanArtham Ishvarabhaktyartha ncha yadyad AvashyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvaj nAnadvArA tasyeshvarIyashaktirasmabhyaM dattavatI|


tato heto ryUyaM sampUrNaM yatnaM vidhAya vishvAse saujanyaM saujanye j nAnaM


etAni yadi yuShmAsu vidyanteे varddhante cha tarhyasmatprabho ryIshukhrIShTasya tattvaj nAne yuShmAn alasAn niShphalAMshcha na sthApayiShyanti|


trAtuH prabho ryIshukhrIShTasya j nAnena saMsArasya malebhya uddhR^itA ye punasteShu nimajjya parAjIyante teShAM prathamadashAtaH sheShadashA kutsitA bhavati|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


kR^ipA shAntiH prema cha bAhulyarUpeNa yuShmAsvadhitiShThatu|


yohan AshiyAdeshasthAH sapta samitIH prati patraM likhati| yo varttamAno bhUto bhaviShyaMshcha ye cha saptAtmAnastasya siMhAsanasya sammukheे tiShThanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्