Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 योहन 1:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 yuShmAn prati mayA bahUni lekhitavyAni kintu patramasIbhyAM tat karttuM nechChAmi, yato .asmAkam Anando yathA sampUrNo bhaviShyati tathA yuShmatsamIpamupasthAyAhaM sammukhIbhUya yuShmAbhiH sambhAShiShya iti pratyAshA mamAste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 युष्मान् प्रति मया बहूनि लेखितव्यानि किन्तु पत्रमसीभ्यां तत् कर्त्तुं नेच्छामि, यतो ऽस्माकम् आनन्दो यथा सम्पूर्णो भविष्यति तथा युष्मत्समीपमुपस्थायाहं सम्मुखीभूय युष्माभिः सम्भाषिष्य इति प्रत्याशा ममास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যুষ্মান্ প্ৰতি মযা বহূনি লেখিতৱ্যানি কিন্তু পত্ৰমসীভ্যাং তৎ কৰ্ত্তুং নেচ্ছামি, যতো ঽস্মাকম্ আনন্দো যথা সম্পূৰ্ণো ভৱিষ্যতি তথা যুষ্মৎসমীপমুপস্থাযাহং সম্মুখীভূয যুষ্মাভিঃ সম্ভাষিষ্য ইতি প্ৰত্যাশা মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যুষ্মান্ প্রতি মযা বহূনি লেখিতৱ্যানি কিন্তু পত্রমসীভ্যাং তৎ কর্ত্তুং নেচ্ছামি, যতো ঽস্মাকম্ আনন্দো যথা সম্পূর্ণো ভৱিষ্যতি তথা যুষ্মৎসমীপমুপস্থাযাহং সম্মুখীভূয যুষ্মাভিঃ সম্ভাষিষ্য ইতি প্রত্যাশা মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယုၐ္မာန် ပြတိ မယာ ဗဟူနိ လေခိတဝျာနိ ကိန္တု ပတြမသီဘျာံ တတ် ကရ္တ္တုံ နေစ္ဆာမိ, ယတော 'သ္မာကမ် အာနန္ဒော ယထာ သမ္ပူရ္ဏော ဘဝိၐျတိ တထာ ယုၐ္မတ္သမီပမုပသ္ထာယာဟံ သမ္မုခီဘူယ ယုၐ္မာဘိး သမ္ဘာၐိၐျ ဣတိ ပြတျာၑာ မမာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yuSmAn prati mayA bahUni lEkhitavyAni kintu patramasIbhyAM tat karttuM nEcchAmi, yatO 'smAkam AnandO yathA sampUrNO bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:12
15 अन्तरसन्दर्भाः  

yuShmannimittaM mama ya AhlAdaH sa yathA chiraM tiShThati yuShmAkam Anandashcha yathA pUryyate tadarthaM yuShmabhyam etAH kathA atrakatham|


yuShmabhyaM kathayituM mamAnekAH kathA Asate, tAH kathA idAnIM yUyaM soDhuM na shaknutha;


pUrvve mama nAmnA kimapi nAyAchadhvaM, yAchadhvaM tataH prApsyatha tasmAd yuShmAkaM sampUrNAnando janiShyate|


kintvadhunA tava sannidhiM gachChAmi mayA yathA teShAM sampUrNAnando bhavati tadarthamahaM jagati tiShThan etAH kathA akathayam|


yo janaH kanyAM labhate sa eva varaH kintu varasya sannidhau daNDAyamAnaM tasya yanmitraM tena varasya shabde shrute.atIvAhlAdyate mamApi tadvad AnandasiddhirjAtA|


spAniyAdeshagamanakAle.ahaM yuShmanmadhyena gachChan yuShmAn AlokiShye, tataH paraM yuShmatsambhAShaNena tR^iptiM parilabhya taddeshagamanArthaM yuShmAbhi rvisarjayiShye, IdR^ishI madIyA pratyAshA vidyate|


yashcha vishvAsaH prathame loyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari chAtiShThat tavAntare.api tiShThatIti manye


tatkaraNasamaye madarthamapi vAsagR^ihaM tvayA sajjIkriyatAM yato yuShmAkaM prArthanAnAM phalarUpo vara ivAhaM yuShmabhyaM dAyiShye mameti pratyAshA jAyate|


visheShato.ahaM yathA tvarayA yuShmabhyaM puna rdIye tadarthaM prArthanAyai yuShmAn adhikaM vinaye|


asmAkaM bhrAtA tImathiyo mukto.abhavad iti jAnIta, sa cha yadi tvarayA samAgachChati tarhi tena sArddhaMm ahaM yuShmAn sAkShAt kariShyAmi|


apara ncha yuShmAkam Anando yat sampUrNo bhaved tadarthaM vayam etAni likhAmaH|


ato .ahaM yadopasthAsyAmi tadA tena yadyat kriyate tat sarvvaM taM smArayiShyAmi, yataH sa durvvAkyairasmAn apavadati, tenApi tR^iptiM na gatvA svayamapi bhrAtR^in nAnugR^ihlAti ye chAnugrahItumichChanti tAn samitito .api bahiShkaroti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्