Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 योहन 1:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yaH kashchid yuShmatsannidhimAgachChan shikShAmenAM nAnayati sa yuShmAbhiH svaveshmani na gR^ihyatAM tava ma NgalaM bhUyAditi vAgapi tasmai na kathyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव मङ्गलं भूयादिति वागपि तस्मै न कथ्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যঃ কশ্চিদ্ যুষ্মৎসন্নিধিমাগচ্ছন্ শিক্ষামেনাং নানযতি স যুষ্মাভিঃ স্ৱৱেশ্মনি ন গৃহ্যতাং তৱ মঙ্গলং ভূযাদিতি ৱাগপি তস্মৈ ন কথ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যঃ কশ্চিদ্ যুষ্মৎসন্নিধিমাগচ্ছন্ শিক্ষামেনাং নানযতি স যুষ্মাভিঃ স্ৱৱেশ্মনি ন গৃহ্যতাং তৱ মঙ্গলং ভূযাদিতি ৱাগপি তস্মৈ ন কথ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယး ကၑ္စိဒ် ယုၐ္မတ္သန္နိဓိမာဂစ္ဆန် ၑိက္ၐာမေနာံ နာနယတိ သ ယုၐ္မာဘိး သွဝေၑ္မနိ န ဂၖဟျတာံ တဝ မင်္ဂလံ ဘူယာဒိတိ ဝါဂပိ တသ္မဲ န ကထျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yaH kazcid yuSmatsannidhimAgacchan zikSAmEnAM nAnayati sa yuSmAbhiH svavEzmani na gRhyatAM tava maggalaM bhUyAditi vAgapi tasmai na kathyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:10
14 अन्तरसन्दर्भाः  

tasmin patre likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdeshasthabhinnadeshIyabhrAtR^igaNAya preritagaNasya lokaprAchInagaNasya bhrAtR^igaNasya cha namaskAraH|


yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|


kintu bhrAtR^itvena vikhyAtaH kashchijjano yadi vyabhichArI lobhI devapUjako nindako madyapa upadrAvI vA bhavet tarhi tAdR^ishena mAnavena saha bhojanapAne.api yuShmAbhi rna karttavye ityadhunA mayA likhitaM|


yadi cha kashchidetatpatre likhitAm asmAkam Aj nAM na gR^ihlAti tarhi yUyaM taM mAnuShaM lakShayata tasya saMsargaM tyajata cha tena sa trapiShyate|


he bhrAtaraH, asmatprabho ryIshukhrIShTasya nAmnA vayaM yuShmAn idam AdishAmaH, asmatto yuShmAbhi ryA shikShalambhi tAM vihAya kashchid bhrAtA yadyavihitAchAraM karoti tarhi yUyaM tasmAt pR^ithag bhavata|


yo jano bibhitsustam ekavAraM dvirvvA prabodhya dUrIkuru,


yatastava ma NgalaM bhUyAditi vAchaM yaH kashchit tasmai kathayati sa tasya duShkarmmaNAm aMshI bhavati|


ato .ahaM yadopasthAsyAmi tadA tena yadyat kriyate tat sarvvaM taM smArayiShyAmi, yataH sa durvvAkyairasmAn apavadati, tenApi tR^iptiM na gatvA svayamapi bhrAtR^in nAnugR^ihlAti ye chAnugrahItumichChanti tAn samitito .api bahiShkaroti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्