Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 योहन 1:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 he abhiruchite kuriye, tvAM tava putrAMshcha prati prAchIno.ahaM patraM likhAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे अभिरुचिते कुरिये, त्वां तव पुत्रांश्च प्रति प्राचीनोऽहं पत्रं लिखामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে অভিৰুচিতে কুৰিযে, ৎৱাং তৱ পুত্ৰাংশ্চ প্ৰতি প্ৰাচীনোঽহং পত্ৰং লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে অভিরুচিতে কুরিযে, ৎৱাং তৱ পুত্রাংশ্চ প্রতি প্রাচীনোঽহং পত্রং লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ အဘိရုစိတေ ကုရိယေ, တွာံ တဝ ပုတြာံၑ္စ ပြတိ ပြာစီနော'ဟံ ပတြံ လိခါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE abhirucitE kuriyE, tvAM tava putrAMzca prati prAcInO'haM patraM likhAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:1
25 अन्तरसन्दर्भाः  

ataeva he mahAmahimathiyaphil tvaM yA yAH kathA ashikShyathAstAsAM dR^iDhapramANAni yathA prApnoShi


mama vAkye yadi yUyam AsthAM kurutha tarhi mama shiShyA bhUtvA satyatvaM j nAsyatha tataH satyatayA yuShmAkaM mokSho bhaviShyati|


barNabbAshaulayo rdvArA prAchInalokAnAM samIpaM tat preShitavantaH|


aparaM prabhorabhiruchitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata|


tataste prakR^itasusaMvAdarUpe saralapathe na charantIti dR^iShTvAhaM sarvveShAM sAkShAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcharasi tarhi yihUdimatAcharaNAya bhinnajAtIyAn kutaH pravarttayasi?


ataH prakR^ite susaMvAde yuShmAkam adhikAro yat tiShThet tadarthaM vayaM daNDaikamapi yAvad Aj nAgrahaNena teShAM vashyA nAbhavAma|


he nirbbodhA gAlAtilokAH, yuShmAkaM madhye krushe hata iva yIshuH khrIShTo yuShmAkaM samakShaM prakAshita AsIt ato yUyaM yathA satyaM vAkyaM na gR^ihlItha tathA kenAmuhyata?


pUrvvaM yUyaM sundaram adhAvata kintvidAnIM kena bAdhAM prApya satyatAM na gR^ihlItha?


yUyaM tasyA bhAvisampado vArttAM yayA susaMvAdarUpiNyA satyavANyA j nApitAH


sa sarvveShAM mAnavAnAM paritrANaM satyaj nAnaprApti nchechChati|


satyamatasya j nAnaprApteH paraM yadi vayaM svaMchChayA pApAchAraM kurmmastarhi pApAnAM kR^ite .anyat kimapi balidAnaM nAvashiShyate


piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|


khrIShTasya kleshAnAM sAkShI prakAshiShyamANasya pratApasyAMshI prAchInashchAhaM yuShmAkaM prAchInAn vinIyedaM vadAmi|


yuShmAbhiH sahAbhiruchitA yA samiti rbAbili vidyate sA mama putro mArkashcha yuShmAn namaskAraM vedayati|


yUyaM satyamataM na jAnItha tatkAraNAd ahaM yuShmAn prati likhitavAn tannahi kintu yUyaM tat jAnItha satyamatAchcha kimapyanR^itavAkyaM notpadyate tatkAraNAdeva|


he mama priyabAlakAH, vAkyena jihvayA vAsmAbhiH prema na karttavyaM kintu kAryyeNa satyatayA chaiva|


tavAbhiruchitAyA bhaginyA bAlakAstvAM namaskAraM j nApayanti| Amen|


sAmprata ncha he kuriye, navInAM kA nchid Aj nAM na likhannaham Adito labdhAm Aj nAM likhan tvAm idaM vinaye yad asmAbhiH parasparaM prema karttavyaM|


prAchIno .ahaM satyamatAd yasmin prIye taM priyatamaM gAyaM prati patraM likhAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्