Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 etad aham Aj nayA kathayAmIti nahi kintvanyeShAm utsAhakAraNAd yuShmAkamapi premnaH sAralyaM parIkShitumichChatA mayaitat kathyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 एतद् अहम् आज्ञया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 এতদ্ অহম্ আজ্ঞযা কথযামীতি নহি কিন্ত্ৱন্যেষাম্ উৎসাহকাৰণাদ্ যুষ্মাকমপি প্ৰেম্নঃ সাৰল্যং পৰীক্ষিতুমিচ্ছতা মযৈতৎ কথ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 এতদ্ অহম্ আজ্ঞযা কথযামীতি নহি কিন্ত্ৱন্যেষাম্ উৎসাহকারণাদ্ যুষ্মাকমপি প্রেম্নঃ সারল্যং পরীক্ষিতুমিচ্ছতা মযৈতৎ কথ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဧတဒ် အဟမ် အာဇ္ဉယာ ကထယာမီတိ နဟိ ကိန္တွနျေၐာမ် ဥတ္သာဟကာရဏာဒ် ယုၐ္မာကမပိ ပြေမ္နး သာရလျံ ပရီက္ၐိတုမိစ္ဆတာ မယဲတတ် ကထျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 Etad aham AjnjayA kathayAmIti nahi kintvanyESAm utsAhakAraNAd yuSmAkamapi prEmnaH sAralyaM parIkSitumicchatA mayaitat kathyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:8
19 अन्तरसन्दर्भाः  

apara ncha yuShmAkaM prema kApaTyavarjitaM bhavatu yad abhadraM tad R^itIyadhvaM yachcha bhadraM tasmin anurajyadhvam|


itarAn janAn prati prabhu rna bravIti kintvahaM bravImi; kasyachid bhrAturyoShid avishvAsinI satyapi yadi tena sahavAse tuShyati tarhi sA tena na tyajyatAM|


aparam akR^itavivAhAn janAn prati prabhoH ko.apyAdesho mayA na labdhaH kintu prabhoranukampayA vishvAsyo bhUto.ahaM yad bhadraM manye tad vadAmi|


etasmin ahaM yuShmAn svavichAraM j nApayAmi| gataM saMvatsaram Arabhya yUyaM kevalaM karmma karttaM tannahi kintvichChukatAM prakAshayitumapyupAkrAbhyadhvaM tato heto ryuShmatkR^ite mama mantraNA bhadrA|


ato hetoH samitInAM samakShaM yuShmatpremno.asmAkaM shlAghAyAshcha prAmANyaM tAn prati yuShmAbhiH prakAshayitavyaM|


yata AkhAyAdeshasthA lokA gatavarSham Arabhya tatkAryya udyatAH santIti vAkyenAhaM mAkidanIyalokAnAM samIpe yuShmAkaM yAm ichChukatAmadhi shlAghe tAm avagato.asmi yuShmAkaM tasmAd utsAhAchchApareShAM bahUnAm udyogo jAtaH|


ekaikena svamanasi yathA nishchIyate tathaiva dIyatAM kenApi kAtareNa bhItena vA na dIyatAM yata Ishvaro hR^iShTamAnase dAtari prIyate|


premnA satyatAm AcharadbhiH sarvvaviShaye khrIShTam uddishya varddhitavya ncha, yataH sa mUrddhA,


ye kechit prabhau yIshukhrIShTe.akShayaM prema kurvvanti tAn prati prasAdo bhUyAt| tathAstu|


aparaM premni satkriyAsu chaikaikasyotsAhavR^iddhyartham asmAbhiH parasparaM mantrayitavyaM|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्