Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 ato hetostvaM yathArabdhavAn tathaiva karinthinAM madhye.api tad dAnagrahaNaM sAdhayeti yuShmAn adhi vayaM tItaM prArthayAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अतो हेतोस्त्वं यथारब्धवान् तथैव करिन्थिनां मध्येऽपि तद् दानग्रहणं साधयेति युष्मान् अधि वयं तीतं प्रार्थयामहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অতো হেতোস্ত্ৱং যথাৰব্ধৱান্ তথৈৱ কৰিন্থিনাং মধ্যেঽপি তদ্ দানগ্ৰহণং সাধযেতি যুষ্মান্ অধি ৱযং তীতং প্ৰাৰ্থযামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অতো হেতোস্ত্ৱং যথারব্ধৱান্ তথৈৱ করিন্থিনাং মধ্যেঽপি তদ্ দানগ্রহণং সাধযেতি যুষ্মান্ অধি ৱযং তীতং প্রার্থযামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အတော ဟေတောသ္တွံ ယထာရဗ္ဓဝါန် တထဲဝ ကရိန္ထိနာံ မဓျေ'ပိ တဒ် ဒါနဂြဟဏံ သာဓယေတိ ယုၐ္မာန် အဓိ ဝယံ တီတံ ပြာရ္ထယာမဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 atO hEtOstvaM yathArabdhavAn tathaiva karinthinAM madhyE'pi tad dAnagrahaNaM sAdhayEti yuSmAn adhi vayaM tItaM prArthayAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:6
12 अन्तरसन्दर्भाः  

bahuShu vatsareShu gateShu svadeshIyalokAnAM nimittaM dAnIyadravyANi naivedyAni cha samAdAya punarAgamanaM kR^itavAn|


kintu sAmprataM pavitralokAnAM sevanAya yirUshAlamnagaraM vrajAmi|


ahaM tItaM vinIya tena sArddhaM bhrAtaramekaM preShitavAn yuShmattastItena kim artho labdhaH? ekasmin bhAva ekasya padachihneShu chAvAM kiM na charitavantau?


satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi shAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAchitvA mAkidaniyAdeshaM gantuM prasthAnam akaravaM|


etasmin ahaM yuShmAn svavichAraM j nApayAmi| gataM saMvatsaram Arabhya yUyaM kevalaM karmma karttaM tannahi kintvichChukatAM prakAshayitumapyupAkrAbhyadhvaM tato heto ryuShmatkR^ite mama mantraNA bhadrA|


prabho rgauravAya yuShmAkam ichChukatAyai cha sa samitibhiretasyai dAnasevAyai asmAkaM sa Ngitve nyayojyata|


yadi kashchit tItasya tattvaM jij nAsate tarhi sa mama sahabhAgI yuShmanmadhye sahakArI cha, aparayo rbhrAtrostattvaM vA yadi jij nAsate tarhi tau samitInAM dUtau khrIShTasya pratibimbau cheti tena j nAyatAM|


vaya ncha yat pavitralokebhyasteShAM dAnam upakArArthakam aMshana ncha gR^ihlAmastad bahununayenAsmAn prArthitavantaH|


ataH prAk pratij nAtaM yuShmAkaM dAnaM yat sa nchitaM bhavet tachcha yad grAhakatAyAH phalam abhUtvA dAnashIlatAyA eva phalaM bhavet tadarthaM mamAgre gamanAya tatsa nchayanAya cha tAn bhrAtR^in AdeShTumahaM prayojanam amanye|


kintu mama kasyApyabhAvo nAsti sarvvaM prachuram Aste yata Ishvarasya grAhyaM tuShTijanakaM sugandhinaivedyasvarUpaM yuShmAkaM dAnaM ipAphraditAd gR^ihItvAhaM paritR^ipto.asmi|


yena yo varo labdhastenaiva sa param upakarotR^i, itthaM yUyam Ishvarasya bahuvidhaprasAdasyottamA bhANDAgArAdhipA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्